Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10181
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vārtrahatyāya śavase pṛtanāṣāhyāya ca / (1.1) Par.?
indra tvā vartayāmasi // (1.2) Par.?
arvācīnaṃ su te mana uta cakṣuḥ śatakrato / (2.1) Par.?
indra kṛṇvantu vāghataḥ // (2.2) Par.?
nāmāni te śatakrato viśvābhir gīrbhir īmahe / (3.1) Par.?
indrābhimātiṣāhye // (3.2) Par.?
puruṣṭutasya dhāmabhiḥ śatena mahayāmasi / (4.1) Par.?
indrasya carṣaṇīdhṛtaḥ // (4.2) Par.?
indraṃ vṛtrāya hantave puruhūtam upa bruve / (5.1) Par.?
bhareṣu vājasātaye // (5.2) Par.?
vājeṣu sāsahir bhava tvām īmahe śatakrato / (6.1) Par.?
indra vṛtrāya hantave // (6.2) Par.?
dyumneṣu pṛtanājye pṛtsutūrṣu śravassu ca / (7.1) Par.?
indra sākṣvābhimātiṣu // (7.2) Par.?
śuṣmintamaṃ na ūtaye dyumninam pāhi jāgṛvim / (8.1) Par.?
indra somaṃ śatakrato // (8.2) Par.?
indriyāṇi śatakrato yā te janeṣu pañcasu / (9.1) Par.?
indra tāni ta ā vṛṇe // (9.2) Par.?
agann indra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram / (10.1) Par.?
ut te śuṣmaṃ tirāmasi // (10.2) Par.?
arvāvato na ā gahy atho śakra parāvataḥ / (11.1) Par.?
u loko yas te adriva indreha tata ā gahi // (11.2) Par.?
Duration=0.072848081588745 secs.