Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10182
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ / (1.1) Par.?
abhi
indecl.
∞ iva
indecl.
dhī
1. sg., Perf.
root
manīṣā,
ac.s.f.
atya
n.s.m.
na
indecl.
vājin
n.s.m.
sudhura
n.s.m.
.
Pre. ind., n.s.m.
abhi priyāṇi marmṛśat parāṇi kavīṃr icchāmi saṃdṛśe sumedhāḥ // (1.2) Par.?
abhi
indecl.
priya
ac.p.n.
marmṛś
Pre. ind., n.s.m.
para
ac.p.n.
kavi
ac.p.m.
iṣ
1. sg., Pre. ind.
root
saṃdṛś
Inf., indecl.
sumedhas.
n.s.m.
inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām / (2.1) Par.?
imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman // (2.2) Par.?
ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan / (3.1) Par.?
sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ // (3.2) Par.?
ātiṣṭhantam pari viśve abhūṣañ chriyo vasānaś carati svarociḥ / (4.1) Par.?
mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau // (4.2) Par.?
asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ / (5.1) Par.?
divo napātā vidathasya dhībhiḥ kṣatraṃ rājānā pradivo dadhāthe // (5.2) Par.?
trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi / (6.1) Par.?
apaśyam atra manasā jaganvān vrate gandharvāṁ api vāyukeśān // (6.2) Par.?
tad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṃ goḥ / (7.1) Par.?
anyad anyad asuryaṃ vasānā ni māyino mamire rūpam asmin // (7.2) Par.?
tad in nv asya savitur nakir me hiraṇyayīm amatiṃ yām aśiśret / (8.1) Par.?
ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre // (8.2) Par.?
yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam / (9.1) Par.?
gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni // (9.2) Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (10.1) Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (10.2) Par.?
Duration=0.049021005630493 secs.