Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10199
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam / (1.1) Par.?
priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante // (1.2) Par.?
ā yāhi pūrvīr ati carṣaṇīr āṃ arya āśiṣa upa no haribhyām / (2.1) Par.?
imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ // (2.2) Par.?
ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhir yāhi tūyam / (3.1) Par.?
ahaṃ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām // (3.2) Par.?
ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā / (4.1) Par.?
dhānāvad indraḥ savanaṃ juṣāṇaḥ sakhā sakhyuḥ śṛṇavad vandanāni // (4.2) Par.?
kuvin mā gopāṃ karase janasya kuvid rājānam maghavann ṛjīṣin / (5.1) Par.?
kuvin ma ṛṣim papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ // (5.2) Par.?
ā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu / (6.1) Par.?
pra ye dvitā diva ṛñjanty ātāḥ susaṃmṛṣṭāso vṛṣabhasya mūrāḥ // (6.2) Par.?
indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra / (7.1) Par.?
yasya made cyāvayasi pra kṛṣṭīr yasya made apa gotrā vavartha // (7.2) Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (8.1) Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (8.2) Par.?
Duration=0.047757148742676 secs.