Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Aśvins
Show parallels Show headlines
Use dependency labeler
Chapter id: 11172
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dūrād iheva yat saty aruṇapsur aśiśvitat / (1.1) Par.?
vi bhānuṃ viśvadhātanat // (1.2) Par.?
nṛvad dasrā manoyujā rathena pṛthupājasā / (2.1) Par.?
sacethe aśvinoṣasam // (2.2) Par.?
yuvābhyāṃ vājinīvasū prati stomā adṛkṣata / (3.1) Par.?
vācaṃ dūto yathohiṣe // (3.2) Par.?
purupriyā ṇa ūtaye purumandrā purūvasū / (4.1) Par.?
stuṣe kaṇvāso aśvinā // (4.2) Par.?
maṃhiṣṭhā vājasātameṣayantā śubhas patī / (5.1) Par.?
gantārā dāśuṣo gṛham // (5.2) Par.?
tā sudevāya dāśuṣe sumedhām avitāriṇīm / (6.1) Par.?
ghṛtair gavyūtim ukṣatam // (6.2) Par.?
ā na stomam upa dravat tūyaṃ śyenebhir āśubhiḥ / (7.1) Par.?
yātam aśvebhir aśvinā // (7.2) Par.?
yebhis tisraḥ parāvato divo viśvāni rocanā / (8.1) Par.?
trīṃr aktūn paridīyathaḥ // (8.2) Par.?
uta no gomatīr iṣa uta sātīr aharvidā / (9.1) Par.?
vi pathaḥ sātaye sitam // (9.2) Par.?
ā no gomantam aśvinā suvīraṃ surathaṃ rayim / (10.1) Par.?
voᄆham aśvāvatīr iṣaḥ // (10.2) Par.?
vāvṛdhānā śubhas patī dasrā hiraṇyavartanī / (11.1) Par.?
pibataṃ somyam madhu // (11.2) Par.?
asmabhyaṃ vājinīvasū maghavadbhyaś ca saprathaḥ / (12.1) Par.?
chardir yantam adābhyam // (12.2) Par.?
ni ṣu brahma janānāṃ yāviṣṭaṃ tūyam ā gatam / (13.1) Par.?
mo ṣv anyāṁ upāratam // (13.2) Par.?
asya pibatam aśvinā yuvam madasya cāruṇaḥ / (14.1) Par.?
madhvo rātasya dhiṣṇyā // (14.2) Par.?
asme ā vahataṃ rayiṃ śatavantaṃ sahasriṇam / (15.1) Par.?
purukṣuṃ viśvadhāyasam // (15.2) Par.?
purutrā ciddhi vāṃ narā vihvayante manīṣiṇaḥ / (16.1) Par.?
vāghadbhir aśvinā gatam // (16.2) Par.?
janāso vṛktabarhiṣo haviṣmanto araṅkṛtaḥ / (17.1) Par.?
yuvāṃ havante aśvinā // (17.2) Par.?
asmākam adya vām ayaṃ stomo vāhiṣṭho antamaḥ / (18.1) Par.?
yuvābhyām bhūtv aśvinā // (18.2) Par.?
yo ha vām madhuno dṛtir āhito rathacarṣaṇe / (19.1) Par.?
tataḥ pibatam aśvinā // (19.2) Par.?
tena no vājinīvasū paśve tokāya śaṃ gave / (20.1) Par.?
vahatam pīvarīr iṣaḥ // (20.2) Par.?
uta no divyā iṣa uta sindhūṃr aharvidā / (21.1) Par.?
apa dvāreva varṣathaḥ // (21.2) Par.?
kadā vāṃ taugryo vidhat samudre jahito narā / (22.1) Par.?
yad vāṃ ratho vibhiṣ patāt // (22.2) Par.?
yuvaṃ kaṇvāya nāsatyā ṛpiriptāya harmye / (23.1) Par.?
śaśvad ūtīr daśasyathaḥ // (23.2) Par.?
tābhir ā yātam ūtibhir navyasībhiḥ suśastibhiḥ / (24.1) Par.?
yad vāṃ vṛṣaṇvasū huve // (24.2) Par.?
yathā cit kaṇvam āvatam priyamedham upastutam / (25.1) Par.?
atriṃ śiñjāram aśvinā // (25.2) Par.?
yathota kṛtvye dhane 'ṃśuṃ goṣv agastyam / (26.1) Par.?
yathā vājeṣu sobharim // (26.2) Par.?
etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā / (27.1) Par.?
gṛṇantaḥ sumnam īmahe // (27.2) Par.?
rathaṃ hiraṇyavandhuraṃ hiraṇyābhīśum aśvinā / (28.1) Par.?
ā hi sthātho divispṛśam // (28.2) Par.?
hiraṇyayī vāṃ rabhir īṣā akṣo hiraṇyayaḥ / (29.1) Par.?
ubhā cakrā hiraṇyayā // (29.2) Par.?
tena no vājinīvasū parāvataś cid ā gatam / (30.1) Par.?
upemāṃ suṣṭutim mama // (30.2) Par.?
ā vahethe parākāt pūrvīr aśnantāv aśvinā / (31.1) Par.?
iṣo dāsīr amartyā // (31.2) Par.?
ā no dyumnair ā śravobhir ā rāyā yātam aśvinā / (32.1) Par.?
puruścandrā nāsatyā // (32.2) Par.?
eha vām pruṣitapsavo vayo vahantu parṇinaḥ / (33.1) Par.?
acchā svadhvaraṃ janam // (33.2) Par.?
rathaṃ vām anugāyasaṃ ya iṣā vartate saha / (34.1) Par.?
na cakram abhi bādhate // (34.2) Par.?
hiraṇyayena rathena dravatpāṇibhir aśvaiḥ / (35.1) Par.?
dhījavanā nāsatyā // (35.2) Par.?
yuvam mṛgaṃ jāgṛvāṃsaṃ svadatho vā vṛṣaṇvasū / (36.1) Par.?
tā naḥ pṛṅktam iṣā rayim // (36.2) Par.?
tā me aśvinā sanīnāṃ vidyātaṃ navānām / (37.1) Par.?
yathā cic caidyaḥ kaśuḥ śatam uṣṭrānāṃ dadat sahasrā daśa gonām // (37.2) Par.?
yo me hiraṇyasaṃdṛśo daśa rājño amaṃhata / (38.1) Par.?
adhaspadā ic caidyasya kṛṣṭayaś carmamnā abhito janāḥ // (38.2) Par.?
mākir enā pathā gād yeneme yanti cedayaḥ / (39.1) Par.?
anyo net sūrir ohate bhūridāvattaro janaḥ // (39.2) Par.?
Duration=0.75604295730591 secs.