Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10200
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ / (1.1) Par.?
juṣāṇa indra haribhir na ā gahy ā tiṣṭha haritaṃ ratham // (1.2) Par.?
haryann uṣasam arcayaḥ sūryaṃ haryann arocayaḥ / (2.1) Par.?
vidvāṃś cikitvān haryaśva vardhasa indra viśvā abhi śriyaḥ // (2.2) Par.?
dyām indro haridhāyasam pṛthivīṃ harivarpasam / (3.1) Par.?
adhārayaddharitor bhūri bhojanaṃ yayor antar hariś carat // (3.2) Par.?
jajñāno harito vṛṣā viśvam ā bhāti rocanam / (4.1) Par.?
haryaśvo haritaṃ dhatta āyudham ā vajram bāhvor harim // (4.2) Par.?
indro haryantam arjunaṃ vajraṃ śukrair abhīvṛtam / (5.1) Par.?
apāvṛṇoddharibhir adribhiḥ sutam ud gā haribhir ājata // (5.2) Par.?
Duration=0.027973890304565 secs.