Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3432
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātas tisraiṣaṇīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
iha khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṃśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyā bhavanti / (3.1) Par.?
tadyathāprāṇaiṣaṇā dhanaiṣaṇā paralokaiṣaṇeti // (3.2) Par.?
āsāṃ tu khalveṣaṇānāṃ prāṇaiṣaṇāṃ tāvatpūrvataramāpadyeta / (4.1) Par.?
kasmāt prāṇaparityāge hi sarvatyāgaḥ / (4.2) Par.?
tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati // (4.3) Par.?
atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta / (5.1) Par.?
tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati / (5.2) Par.?
iti dvitīyā dhanaiṣaṇā vyākhyātā bhavati // (5.3) Par.?
atha tṛtīyāṃ paralokaiṣaṇām āpadyeta / (6.1) Par.?
saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca / (6.2) Par.?
mātaraṃ pitaraṃ caike manyante janmakāraṇam / (6.3) Par.?
svabhāvaṃ paranirmāṇaṃ yadṛcchāṃ cāpare janāḥ / (6.4) Par.?
iti / (6.5) Par.?
ataḥ saṃśayaḥ kiṃnu khalvasti punarbhavo na veti // (6.6) Par.?
tatra buddhimānnāstikyabuddhiṃ jahyādvicikitsāṃ ca / (7.1) Par.?
kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi // (7.2) Par.?
satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti // (8) Par.?
śrutayaścaitā na kāraṇaṃ yuktivirodhāt / (9.1) Par.?
ātmā mātuḥ piturvā yaḥ so'patyaṃ yadi saṃcaret / (9.2) Par.?
dvividhaṃ saṃcaredātmā sarvo vāvayavena vā // (9.3) Par.?
sarvaścet saṃcarenmātuḥ piturvā maraṇaṃ bhavet / (10.1) Par.?
nirantaraṃ nāvayavaḥ kaścit sūkṣmasya cātmanaḥ // (10.2) Par.?
buddhirmanaśca nirṇīte yathaivātmā tathaiva te / (11.1) Par.?
yeṣāṃ caiṣā matisteṣāṃ yonirnāsti caturvidhā // (11.2) Par.?
vidyātsvābhāvikaṃ ṣaṇṇāṃ dhātūnāṃ yatsvalakṣaṇam / (12.1) Par.?
saṃyoge ca viyoge ca teṣāṃ karmaiva kāraṇam // (12.2) Par.?
anādeścetanādhātorneṣyate paranirmitiḥ / (13.1) Par.?
para ātmā sa ceddheturiṣṭo'stu paranirmitiḥ // (13.2) Par.?
na parīkṣā na parīkṣyaṃ na kartā kāraṇaṃ na ca / (14.1) Par.?
na devā narṣayaḥ siddhāḥ karma karmaphalaṃ na ca // (14.2) Par.?
nāstikasyāsti naivātmā yadṛcchopahatātmanaḥ / (15.1) Par.?
pātakebhyaḥ paraṃ caitat pātakaṃ nāstikagrahaḥ // (15.2) Par.?
tasmānmatiṃ vimucyaitāmamārgaprasṛtāṃ budhaḥ / (16.1) Par.?
satāṃ buddhipradīpena paśyetsarvaṃ yathātatham // (16.2) Par.?
dvividhameva khalu sarvaṃ saccāsacca tasya caturvidhā parīkṣā āptopadeśaḥ pratyakṣam anumānaṃ yuktiśceti // (17) Par.?
āptāstāvat rajastamobhyāṃ nirmuktāstapojñānabalena ye / (18.1) Par.?
yeṣāṃ trikālamamalaṃ jñānamavyāhataṃ sadā // (18.2) Par.?
āptāḥ śiṣṭā vibuddhāste teṣāṃ vākyamasaṃśayam / (19.1) Par.?
satyaṃ vakṣyanti te kasmādasatyaṃ nīrajastamāḥ // (19.2) Par.?
ātmendriyamano'rthānāṃ sannikarṣāt pravartate / (20.1) Par.?
vyaktā tadātve yā buddhiḥ pratyakṣaṃ sā nirucyate // (20.2) Par.?
pratyakṣapūrvaṃ trividhaṃ trikālaṃ cānumīyate / (21.1) Par.?
vahnirnigūḍho dhūmena maithunaṃ garbhadarśanāt // (21.2) Par.?
evaṃ vyavasyantyatītaṃ bījāt phalamanāgatam / (22.1) Par.?
dṛṣṭvā bījāt phalaṃ jātamihaiva sadṛśaṃ budhāḥ // (22.2) Par.?
jalakarṣaṇabījartusaṃyogāt sasyasaṃbhavaḥ / (23.1) Par.?
jala
comp.
∞ karṣaṇa
comp.
∞ bīja
comp.
∞ ṛtu
comp.
∞ saṃyoga
ab.s.m.
sasya
comp.
∞ sambhava
n.s.m.
root
yuktiḥ ṣaḍdhātusaṃyogādgarbhāṇāṃ saṃbhavastathā // (23.2) Par.?
mathyamanthanamanthānasaṃyogād agnisaṃbhavaḥ / (24.1) Par.?
yuktiyuktā catuṣpādasaṃpad vyādhinibarhaṇī // (24.2) Par.?
buddhiḥ paśyati yā bhāvān bahukāraṇayogajān / (25.1) Par.?
yuktistrikālā sā jñeyā trivargaḥ sādhyate yayā // (25.2) Par.?
eṣā parīkṣā nāstyanyā yayā sarvaṃ parīkṣyate / (26.1) Par.?
parīkṣyaṃ sadasaccaivaṃ tayā cāsti punarbhavaḥ // (26.2) Par.?
tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti // (27) Par.?
na cānativṛttasattvadoṣāṇām adoṣair apunarbhavo dharmadvāreṣūpadiśyate // (28) Par.?
dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam // (29) Par.?
pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam // (30) Par.?
ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṃ daivasaṃjñakam ānubandhikaṃ karma tasyaitat phalam itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṃ ca bījāt // (31) Par.?
yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ // (32) Par.?
evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam / (33.1) Par.?
iti tṛtīyā paralokaiṣaṇā vyākhyātā bhavati // (33.2) Par.?
atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti // (34) Par.?
traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate // (35) Par.?
trividhaṃ balamiti sahajaṃ kālajaṃ yuktikṛtaṃ ca / (36.1) Par.?
sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam // (36.2) Par.?
drei Formen des yogas (ati-, a-, mithyāyoga)
trīṇyāyatanāni arthānāṃ karmaṇaḥ kālasya cātiyogāyogamithyāyogāḥ / (37.1) Par.?
tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ // (37.2) Par.?
tatraikaṃ sparśanamindriyāṇāmindriyavyāpakaṃ cetaḥ samavāyi sparśanavyāpter vyāpakamapi ca cetaḥ tasmāt sarvendriyāṇāṃ vyāpakasparśakṛto yo bhāvaviśeṣaḥ so'yam anupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṃyogaḥ sātmyārtho hyupaśayārthaḥ // (38) Par.?
karma vāṅmanaḥśarīrapravṛttiḥ / (39.1) Par.?
tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ // (39.2) Par.?
saṃgraheṇa cātiyogāyogavarjaṃ karma vāṅmanaḥśarīrajam ahitam anupadiṣṭaṃ yattacca mithyāyogaṃ vidyāt // (40) Par.?
iti trividhavikalpaṃ trividhameva karma prajñāparādha iti vyavasyet // (41) Par.?
śītoṣṇavarṣalakṣaṇāḥ punarhemantagrīṣmavarṣāḥ saṃvatsaraḥ sa kālaḥ / (42.1) Par.?
tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ / (42.2) Par.?
kālaḥ punaḥ pariṇāma ucyate // (42.3) Par.?
ityasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti trayastrividhavikalpā hetavo vikārāṇāṃ samayogayuktāstu prakṛtihetavo bhavanti // (43) Par.?
sarveṣāmeva bhāvānāṃ bhāvābhāvau nāntareṇa yogāyogātiyogamithyāyogān samupalabhyete yathāsvayuktyapekṣiṇau hi bhāvābhāvau // (44) Par.?
drei Krankheitstypen
trayo rogā iti nijāgantumānasāḥ / (45.1) Par.?
tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate // (45.2) Par.?
tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti // (46) Par.?
bhavati cātra / (47.1) Par.?
mānasaṃ prati bhaiṣajyaṃ trivargasyānvavekṣaṇam / (47.2) Par.?
tadvidyasevā vijñānamātmādīnāṃ ca sarvaśaḥ // (47.3) Par.?
trayo rogamārgā iti śākhā marmāsthisandhayaḥ koṣṭhaśca / (48.1) Par.?
tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ // (48.2) Par.?
tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ // (49) Par.?
trividhā bhiṣaja iti / (50.1) Par.?
bhiṣakchadmacarāḥ santi santyeke siddhasādhitāḥ / (50.2) Par.?
santi vaidyaguṇairyuktāstrividhā bhiṣajo bhuvi // (50.3) Par.?
vaidyabhāṇḍauṣadhaiḥ pustaiḥ pallavairavalokanaiḥ / (51.1) Par.?
labhante ye bhiṣakśabdamajñāste pratirūpakāḥ // (51.2) Par.?
śrīyaśojñānasiddhānāṃ vyapadeśād atadvidhāḥ / (52.1) Par.?
vaidyaśabdaṃ labhante ye jñeyāste siddhasādhitāḥ // (52.2) Par.?
prayogajñānavijñānasiddhisiddhāḥ sukhapradāḥ / (53.1) Par.?
jīvitābhisarāste syurvaidyatvaṃ teṣvavasthitamiti // (53.2) Par.?
trividhamauṣadhamiti daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśca / (54.1) Par.?
tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ punarāhārauṣadhadravyāṇāṃ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ // (54.2) Par.?
śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṃ bahiḥparimārjanaṃ śastrapraṇidhānaṃ ceti / (55.1) Par.?
tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti // (55.2) Par.?
bhavanti cātra / (56.1) Par.?
prājño roge samutpanne bāhyenābhyantareṇa vā / (56.2) Par.?
karmaṇā labhate śarma śastropakramaṇena vā // (56.3) Par.?
bālastu khalu mohādvā pramādādvā na budhyate / (57.1) Par.?
utpadyamānaṃ prathamaṃ rogaṃ śatrumivābudhaḥ // (57.2) Par.?
aṇurhi prathamaṃ bhūtvā rogaḥ paścādvivardhate / (58.1) Par.?
sa jātamūlo muṣṇāti balamāyuśca durmateḥ // (58.2) Par.?
na mūḍho labhate saṃjñāṃ tāvadyāvanna pīḍyate / (59.1) Par.?
pīḍitastu matiṃ paścāt kurute vyādhinigrahe // (59.2) Par.?
atha putrāṃśca dārāṃśca jñātīṃścāhūya bhāṣate / (60.1) Par.?
sarvasvenāpi me kaścidbhiṣagānīyatāmiti // (60.2) Par.?
tathāvidhaṃ ca kaḥ śakto durbalaṃ vyādhipīḍitam / (61.1) Par.?
kṛśaṃ kṣīṇendriyaṃ dīnaṃ paritrātuṃ gatāyuṣam // (61.2) Par.?
sa trātāram anāsādya bālastyajati jīvitam / (62.1) Par.?
godhā lāṅgulabaddhevākṛṣyamāṇā balīyasā // (62.2) Par.?
tasmāt prāgeva rogebhyo rogeṣu taruṇeṣu vā / (63.1) Par.?
bheṣajaiḥ pratikurvīta ya icchet sukhamātmanaḥ // (63.2) Par.?
tatra ślokau / (64.1) Par.?
eṣaṇāḥ samupastambhā balaṃ kāraṇam āmayāḥ / (64.2) Par.?
tisraiṣaṇīye mārgāśca bhiṣajo bheṣajāni ca // (64.3) Par.?
tritvenāṣṭau samuddiṣṭāḥ kṛṣṇātreyeṇa dhīmatā / (65.1) Par.?
bhāvā bhāveṣvasaktena yeṣu sarvaṃ pratiṣṭhitam // (65.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne tisraiṣaṇīyo nāmaikādaśo'dhyāyaḥ // (66) Par.?
Duration=0.40298581123352 secs.