Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 11177
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva / (1.1) Par.?
stomair vatsasya vāvṛdhe // (1.2) Par.?
prajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ / (2.1) Par.?
viprā ṛtasya vāhasā // (2.2) Par.?
kaṇvā indraṃ yad akrata stomair yajñasya sādhanam / (3.1) Par.?
jāmi bruvata āyudham // (3.2) Par.?
sam asya manyave viśo viśvā namanta kṛṣṭayaḥ / (4.1) Par.?
samudrāyeva sindhavaḥ // (4.2) Par.?
ojas tad asya titviṣa ubhe yat samavartayat / (5.1) Par.?
indraś carmeva rodasī // (5.2) Par.?
vi cid vṛtrasya dodhato vajreṇa śataparvaṇā / (6.1) Par.?
śiro bibheda vṛṣṇinā // (6.2) Par.?
imā abhi pra ṇonumo vipām agreṣu dhītayaḥ / (7.1) Par.?
agneḥ śocir na didyutaḥ // (7.2) Par.?
guhā satīr upa tmanā pra yacchocanta dhītayaḥ / (8.1) Par.?
kaṇvā ṛtasya dhārayā // (8.2) Par.?
pra tam indra naśīmahi rayiṃ gomantam aśvinam / (9.1) Par.?
pra brahma pūrvacittaye // (9.2) Par.?
aham iddhi pituṣ pari medhām ṛtasya jagrabha / (10.1) Par.?
ahaṃ sūrya ivājani // (10.2) Par.?
aham pratnena manmanā giraḥ śumbhāmi kaṇvavat / (11.1) Par.?
yenendraḥ śuṣmam id dadhe // (11.2) Par.?
ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ / (12.1) Par.?
mamed vardhasva suṣṭutaḥ // (12.2) Par.?
yad asya manyur adhvanīd vi vṛtram parvaśo rujan / (13.1) Par.?
apaḥ samudram airayat // (13.2) Par.?
ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi / (14.1) Par.?
vṛṣā hy ugra śṛṇviṣe // (14.2) Par.?
na dyāva indram ojasā nāntarikṣāṇi vajriṇam / (15.1) Par.?
na vivyacanta bhūmayaḥ // (15.2) Par.?
yas ta indra mahīr apa stabhūyamāna āśayat / (16.1) Par.?
ni tam padyāsu śiśnathaḥ // (16.2) Par.?
ya ime rodasī mahī samīcī samajagrabhīt / (17.1) Par.?
tamobhir indra taṃ guhaḥ // (17.2) Par.?
ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ / (18.1) Par.?
mamed ugra śrudhī havam // (18.2) Par.?
imās ta indra pṛśnayo ghṛtaṃ duhata āśiram / (19.1) Par.?
enām ṛtasya pipyuṣīḥ // (19.2) Par.?
yā indra prasvas tvāsā garbham acakriran / (20.1) Par.?
pari dharmeva sūryam // (20.2) Par.?
tvām icchavasas pate kaṇvā ukthena vāvṛdhuḥ / (21.1) Par.?
tvāṃ sutāsa indavaḥ // (21.2) Par.?
taved indra praṇītiṣūta praśastir adrivaḥ / (22.1) Par.?
yajño vitantasāyyaḥ // (22.2) Par.?
ā na indra mahīm iṣam puraṃ na darṣi gomatīm / (23.1) Par.?
uta prajāṃ suvīryam // (23.2) Par.?
uta tyad āśvaśvyaṃ yad indra nāhuṣīṣv ā / (24.1) Par.?
agre vikṣu pradīdayat // (24.2) Par.?
abhi vrajaṃ na tatniṣe sūra upākacakṣasam / (25.1) Par.?
yad indra mṛᄆayāsi naḥ // (25.2) Par.?
yad aṅga taviṣīyasa indra prarājasi kṣitīḥ / (26.1) Par.?
mahāṁ apāra ojasā // (26.2) Par.?
taṃ tvā haviṣmatīr viśa upa bruvata ūtaye / (27.1) Par.?
urujrayasam indubhiḥ // (27.2) Par.?
upahvare girīṇāṃ saṃgathe ca nadīnām / (28.1) Par.?
dhiyā vipro ajāyata // (28.2) Par.?
ataḥ samudram udvataś cikitvāṁ ava paśyati / (29.1) Par.?
yato vipāna ejati // (29.2) Par.?
ād it pratnasya retaso jyotiṣ paśyanti vāsaram / (30.1) Par.?
paro yad idhyate divā // (30.2) Par.?
kaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam / (31.1) Par.?
uto śaviṣṭha vṛṣṇyam // (31.2) Par.?
imām ma indra suṣṭutiṃ juṣasva pra su mām ava / (32.1) Par.?
uta pra vardhayā matim // (32.2) Par.?
uta brahmaṇyā vayaṃ tubhyam pravṛddha vajrivaḥ / (33.1) Par.?
viprā atakṣma jīvase // (33.2) Par.?
abhi kaṇvā anūṣatāpo na pravatā yatīḥ / (34.1) Par.?
indraṃ vananvatī matiḥ // (34.2) Par.?
indram ukthāni vāvṛdhuḥ samudram iva sindhavaḥ / (35.1) Par.?
anuttamanyum ajaram // (35.2) Par.?
ā no yāhi parāvato haribhyāṃ haryatābhyām / (36.1) Par.?
imam indra sutam piba // (36.2) Par.?
tvām id vṛtrahantama janāso vṛktabarhiṣaḥ / (37.1) Par.?
havante vājasātaye // (37.2) Par.?
anu tvā rodasī ubhe cakraṃ na varty etaśam / (38.1) Par.?
anu suvānāsa indavaḥ // (38.2) Par.?
mandasvā su svarṇara utendra śaryaṇāvati / (39.1) Par.?
matsvā vivasvato matī // (39.2) Par.?
vāvṛdhāna upa dyavi vṛṣā vajry aroravīt / (40.1) Par.?
vṛtrahā somapātamaḥ // (40.2) Par.?
ṛṣir hi pūrvajā asy eka īśāna ojasā / (41.1) Par.?
indra coṣkūyase vasu // (41.2) Par.?
asmākaṃ tvā sutāṁ upa vītapṛṣṭhā abhi prayaḥ / (42.1) Par.?
śataṃ vahantu harayaḥ // (42.2) Par.?
imāṃ su pūrvyāṃ dhiyam madhor ghṛtasya pipyuṣīm / (43.1) Par.?
kaṇvā ukthena vāvṛdhuḥ // (43.2) Par.?
indram id vimahīnām medhe vṛṇīta martyaḥ / (44.1) Par.?
indraṃ saniṣyur ūtaye // (44.2) Par.?
arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī / (45.1) Par.?
somapeyāya vakṣataḥ // (45.2) Par.?
śatam ahaṃ tirindire sahasram parśāv ā dade / (46.1) Par.?
rādhāṃsi yādvānām // (46.2) Par.?
trīṇi śatāny arvatāṃ sahasrā daśa gonām / (47.1) Par.?
daduṣ pajrāya sāmne // (47.2) Par.?
ud ānaṭ kakuho divam uṣṭrāñcaturyujo dadat / (48.1) Par.?
śravasā yādvaṃ janam // (48.2) Par.?
Duration=1.2271881103516 secs.