Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10207
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
carṣaṇīdhṛtam maghavānam ukthyam indraṃ giro bṛhatīr abhy anūṣata / (1.1) Par.?
vāvṛdhānam puruhūtaṃ suvṛktibhir amartyaṃ jaramāṇaṃ dive dive // (1.2) Par.?
śatakratum arṇavaṃ śākinaṃ naraṃ giro ma indram upa yanti viśvataḥ / (2.1) Par.?
vājasanim pūrbhidaṃ tūrṇim apturaṃ dhāmasācam abhiṣācaṃ svarvidam // (2.2) Par.?
ākare vasor jaritā panasyate 'nehasa stubha indro duvasyati / (3.1) Par.?
vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṃ stuhi // (3.2) Par.?
nṛṇām u tvā nṛtamaṃ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ / (4.1) Par.?
saṃ sahase purumāyo jihīte namo asya pradiva eka īśe // (4.2) Par.?
pūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti / (5.1) Par.?
indrāya dyāva oṣadhīr utāpo rayiṃ rakṣanti jīrayo vanāni // (5.2) Par.?
tubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva / (6.1) Par.?
bodhy āpir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ // (6.2) Par.?
indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya / (7.1) Par.?
indra
v.s.m.
marutvat
v.s.m.
iha
indecl.

2. sg., Aor. imp.
root
soma,
ac.s.m.
yathā
indecl.

2. sg., Impf.
suta.
g.s.m.
tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ // (7.2) Par.?
sa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṃ naḥ / (8.1) Par.?
jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve // (8.2) Par.?
aptūrye maruta āpir eṣo 'mandann indram anu dātivārāḥ / (9.1) Par.?
tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe // (9.2) Par.?
idaṃ hy anv ojasā sutaṃ rādhānām pate / (10.1) Par.?
pibā tv asya girvaṇaḥ // (10.2) Par.?
yas te anu svadhām asat sute ni yaccha tanvam / (11.1) Par.?
sa tvā mamattu somyam // (11.2) Par.?
pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ / (12.1) Par.?
pra bāhū śūra rādhase // (12.2) Par.?
Duration=0.076904058456421 secs.