Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10209
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṃ suvīrāḥ / (1.1) Par.?
vītaṃ havyāny adhvareṣu devā vardhethāṃ gīrbhir iᄆayā madantā // (1.2) Par.?
tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi / (2.1) Par.?
sthā
2. sg., Pre. imp.
root
su
indecl.
kaṃ
indecl.
maghavan.
v.s.m.

indecl.
parā
indecl.
.
2. sg., Aor. inj.
root
soma
g.s.m.
nu
indecl.
tvad
ac.s.a.
suṣuta
g.s.m.
yaj.
1. sg., Aor. inj.
root
pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ // (2.2) Par.?
pitṛ
g.s.m.
na
indecl.
putra
n.s.m.
sic
ac.s.f.
ā
indecl.
rabh
1. sg., Pre. ind.
root
tvad
g.s.a.
indra
v.s.m.
gir
i.s.f.
śacīvat.
v.s.m.
śaṃsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam / (3.1) Par.?
edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam // (3.2) Par.?
jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu / (4.1) Par.?
yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha // (4.2) Par.?
parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham / (5.1) Par.?
yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino rāsabhasya // (5.2) Par.?
apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te / (6.1) Par.?
yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino dakṣiṇāvat // (6.2) Par.?
ime bhojā aṅgiraso virūpā divas putrāso asurasya vīrāḥ / (7.1) Par.?
viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ // (7.2) Par.?
rūpaṃ rūpam maghavā bobhavīti māyāḥ kṛṇvānas tanvam pari svām / (8.1) Par.?
trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāvā // (8.2) Par.?
mahāṁ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ / (9.1) Par.?
viśvāmitro yad avahat sudāsam apriyāyata kuśikebhir indraḥ // (9.2) Par.?
haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā / (10.1) Par.?
devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyam madhu // (10.2) Par.?
upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ / (11.1) Par.?
rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ // (11.2) Par.?
ya ime rodasī ubhe aham indram atuṣṭavam / (12.1) Par.?
viśvāmitrasya rakṣati brahmedam bhārataṃ janam // (12.2) Par.?
viśvāmitrā arāsata brahmendrāya vajriṇe / (13.1) Par.?
karad in naḥ surādhasaḥ // (13.2) Par.?
kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam / (14.1) Par.?
ā no bhara pramagandasya vedo naicāśākham maghavan randhayā naḥ // (14.2) Par.?
sasarparīr amatim bādhamānā bṛhan mimāya jamadagnidattā / (15.1) Par.?
ā sūryasya duhitā tatāna śravo deveṣv amṛtam ajuryam // (15.2) Par.?
sasarparīr abharat tūyam ebhyo 'dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu / (16.1) Par.?
sā pakṣyā navyam āyur dadhānā yām me palastijamadagnayo daduḥ // (16.2) Par.?
sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi mā yugaṃ vi śāri / (17.1) Par.?
indraḥ pātalye dadatāṃ śarītor ariṣṭaneme abhi naḥ sacasva // (17.2) Par.?
balaṃ dhehi tanūṣu no balam indrānaᄆutsu naḥ / (18.1) Par.?
balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi // (18.2) Par.?
abhi vyayasva khadirasya sāram ojo dhehi spandane śiṃśapāyām / (19.1) Par.?
akṣa vīᄆo vīᄆita vīᄆayasva mā yāmād asmād ava jīhipo naḥ // (19.2) Par.?
ayam asmān vanaspatir mā ca hā mā ca rīriṣat / (20.1) Par.?
svasty ā gṛhebhya āvasā ā vimocanāt // (20.2) Par.?
indrotibhir bahulābhir no adya yācchreṣṭhābhir maghavañchūra jinva / (21.1) Par.?
yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu // (21.2) Par.?
paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati / (22.1) Par.?
ukhā cid indra yeṣantī prayastā phenam asyati // (22.2) Par.?
na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ / (23.1) Par.?
nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti // (23.2) Par.?
ima indra bharatasya putrā apapitvaṃ cikitur na prapitvam / (24.1) Par.?
hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau // (24.2) Par.?
Duration=0.078317880630493 secs.