UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11235
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu / (1.1)
Par.?
indrāgnī tasya bodhatam // (1.2)
Par.?
tośāsā rathayāvānā vṛtrahaṇāparājitā / (2.1)
Par.?
indrāgnī tasya bodhatam // (2.2)
Par.?
idaṃ vām madiram madhv adhukṣann adribhir naraḥ / (3.1)
Par.?
indrāgnī tasya bodhatam // (3.2)
Par.?
juṣethāṃ yajñam iṣṭaye sutaṃ somaṃ sadhastutī / (4.1)
Par.?
indrāgnī ā gataṃ narā // (4.2)
Par.?
imā juṣethāṃ savanā yebhir havyāny ūhathuḥ / (5.1)
Par.?
indrāgnī ā gataṃ narā // (5.2)
Par.?
imāṃ gāyatravartaniṃ juṣethāṃ suṣṭutim mama / (6.1)
Par.?
indrāgnī ā gataṃ narā // (6.2)
Par.?
prātaryāvabhir ā gataṃ devebhir jenyāvasū / (7.1)
Par.?
indrāgnī somapītaye // (7.2)
Par.?
śyāvāśvasya sunvato 'trīṇāṃ śṛṇutaṃ havam / (8.1)
Par.?
indrāgnī somapītaye // (8.2)
Par.?
evā vām ahva ūtaye yathāhuvanta medhirāḥ / (9.1)
Par.?
indrāgnī somapītaye // (9.2) Par.?
āhaṃ sarasvatīvator indrāgnyor avo vṛṇe / (10.1)
Par.?
yābhyāṃ gāyatram ṛcyate // (10.2)
Par.?
Duration=0.082888126373291 secs.