Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10211
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ / (1.1) Par.?
vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam // (1.2) Par.?
mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ / (2.1) Par.?
purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam // (2.2) Par.?
vi me purutrā patayanti kāmāḥ śamy acchā dīdye pūrvyāṇi / (3.1) Par.?
samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam // (3.2) Par.?
samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu / (4.1) Par.?
anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam // (4.2) Par.?
ākṣit pūrvāsv aparā anūrut sadyo jātāsu taruṇīṣv antaḥ / (5.1) Par.?
antarvatīḥ suvate apravītā mahad devānām asuratvam ekam // (5.2) Par.?
śayuḥ parastād adha nu dvimātābandhanaś carati vatsa ekaḥ / (6.1) Par.?
mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam // (6.2) Par.?
dvimātā hotā vidatheṣu samrāᄆ anv agraṃ carati kṣeti budhnaḥ / (7.1) Par.?
pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam // (7.2) Par.?
śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvam āyat / (8.1) Par.?
antar matiś carati niṣṣidhaṃ gor mahad devānām asuratvam ekam // (8.2) Par.?
ni veveti palito dūta āsv antar mahāṃś carati rocanena / (9.1) Par.?
vapūṃṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam // (9.2) Par.?
viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ / (10.1) Par.?
agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam // (10.2) Par.?
nānā cakrāte yamyā vapūṃṣi tayor anyad rocate kṛṣṇam anyat / (11.1) Par.?
śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam // (11.2) Par.?
mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī / (12.1) Par.?
ṛtasya te sadasīᄆe antar mahad devānām asuratvam ekam // (12.2) Par.?
anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ / (13.1) Par.?
ṛtasya sā payasāpinvateᄆā mahad devānām asuratvam ekam // (13.2) Par.?
padyā vaste pururūpā vapūṃṣy ūrdhvā tasthau tryaviṃ rerihāṇā / (14.1) Par.?
ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam // (14.2) Par.?
pade iva nihite dasme antas tayor anyad guhyam āvir anyat / (15.1) Par.?
sadhrīcīnā pathyā sā viṣūcī mahad devānām asuratvam ekam // (15.2) Par.?
ā dhenavo dhunayantām aśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ / (16.1) Par.?
navyā navyā yuvatayo bhavantīr mahad devānām asuratvam ekam // (16.2) Par.?
yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ / (17.1) Par.?
sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam // (17.2) Par.?
vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidur asya devāḥ / (18.1) Par.?
ṣoᄆhā yuktāḥ pañca pañcā vahanti mahad devānām asuratvam ekam // (18.2) Par.?
devas tvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna / (19.1) Par.?
imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam // (19.2) Par.?
mahī sam airac camvā samīcī ubhe te asya vasunā nyṛṣṭe / (20.1) Par.?
śṛṇve vīro vindamāno vasūni mahad devānām asuratvam ekam // (20.2) Par.?
imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā / (21.1) Par.?
idam
ac.s.f.
ca
indecl.
mad
g.p.a.
pṛthivī
ac.s.f.
viśva
comp.
∞ dhāyas
n.s.m.
upa
indecl.
kṣi
3. sg., Pre. ind.
root
→ puraḥsad (21.2) [advcl:manner]
hita
comp.
∞ mitra
n.s.m.
na
indecl.
rājan
n.s.m.
puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam // (21.2) Par.?
puraḥsad
n.p.m.
← kṣi (21.1) [advcl]
śarman
comp.
∞ sad
n.p.m.
na
indecl.
vīra.
n.p.m.
mahat
n.s.n.
root
deva
g.p.m.
asura
comp.
∞ tva
n.s.n.
eka.
n.s.n.
niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti / (22.1) Par.?
sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam // (22.2) Par.?
Duration=0.1172149181366 secs.