Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11238
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ / (1.1) Par.?
idam
d.s.m.
u
indecl.
su
indecl.
prabhūti
d.s.f.
varuṇa
d.s.m.
→ rakṣ (1.2) [acl:rel]
marut
d.p.m.
arc
2. sg., Pre. imp.
root
yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantām anyake same // (1.2) Par.?
yad
n.s.m.
dhī
PPP, ac.p.n.
mānuṣa
g.p.m.
paśu
g.s.m.
go
ac.p.m.
iva
indecl.
rakṣ.
3. sg., Pre. ind.
← varuṇa (1.1) [acl]
nabh
3. pl., Pre. imp.
root
anyaka
n.p.m.
sama.
n.p.m.
tam ū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ / (2.1) Par.?
nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same // (2.2) Par.?
sa kṣapaḥ pari ṣasvaje ny usro māyayā dadhe sa viśvam pari darśataḥ / (3.1) Par.?
tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same // (3.2) Par.?
yaḥ kakubho nidhārayaḥ pṛthivyām adhi darśataḥ / (4.1) Par.?
sa mātā pūrvyam padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryo nabhantām anyake same // (4.2) Par.?
yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā / (5.1) Par.?
sa kaviḥ kāvyā puru rūpaṃ dyaur iva puṣyati nabhantām anyake same // (5.2) Par.?
yasmin viśvāni kāvyā cakre nābhir iva śritā / (6.1) Par.?
tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāṁ ayukṣata nabhantām anyake same // (6.2) Par.?
ya āsv atka āśaye viśvā jātāny eṣām / (7.1) Par.?
pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṃ nabhantām anyake same // (7.2) Par.?
sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe / (8.1) Par.?
sa māyā arcinā padāstṛṇān nākam āruhan nabhantām anyake same // (8.2) Par.?
yasya śvetā vicakṣaṇā tisro bhūmīr adhikṣitaḥ / (9.1) Par.?
trir uttarāṇi papratur varuṇasya dhruvaṃ sadaḥ sa saptānām irajyati nabhantām anyake same // (9.2) Par.?
yaḥ śvetāṁ adhinirṇijaś cakre kṛṣṇāṁ anu vratā / (10.1) Par.?
yad
n.s.m.
śveta
ac.p.m.
kṛ
3. sg., Perf.
← tad (10.2) [acl (1)]
anu
indecl.
vrata,
ac.p.n.
sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same // (10.2) Par.?
tad
n.s.m.
→ kṛ (10.1) [acl]
dhāman
ac.s.n.
pūrvya
ac.s.n.
,
3. sg., Perf.
root
yad
n.s.m.
skambha
i.s.m.
vi
indecl.
rodasī
ac.d.f.
aja
n.s.m.
na
indecl.
div
ac.s.m.
dhāray.
3. sg., Impf.
nabh
3. pl., Pre. imp.
root
anyaka
n.p.m.
sama.
n.p.m.
Duration=0.18823790550232 secs.