UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11238
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ / (1.1)
Par.?
yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantām anyake same // (1.2)
Par.?
tam ū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ / (2.1)
Par.?
nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same // (2.2) Par.?
sa kṣapaḥ pari ṣasvaje ny usro māyayā dadhe sa viśvam pari darśataḥ / (3.1)
Par.?
tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same // (3.2)
Par.?
yaḥ kakubho nidhārayaḥ pṛthivyām adhi darśataḥ / (4.1)
Par.?
sa mātā pūrvyam padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryo nabhantām anyake same // (4.2)
Par.?
yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā / (5.1)
Par.?
sa kaviḥ kāvyā puru rūpaṃ dyaur iva puṣyati nabhantām anyake same // (5.2)
Par.?
yasmin viśvāni kāvyā cakre nābhir iva śritā / (6.1)
Par.?
tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāṁ ayukṣata nabhantām anyake same // (6.2)
Par.?
ya āsv atka āśaye viśvā jātāny eṣām / (7.1)
Par.?
pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṃ nabhantām anyake same // (7.2)
Par.?
sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe / (8.1)
Par.?
sa māyā arcinā padāstṛṇān nākam āruhan nabhantām anyake same // (8.2)
Par.?
yasya śvetā vicakṣaṇā tisro bhūmīr adhikṣitaḥ / (9.1)
Par.?
trir uttarāṇi papratur varuṇasya dhruvaṃ sadaḥ sa saptānām irajyati nabhantām anyake same // (9.2)
Par.?
yaḥ śvetāṁ adhinirṇijaś cakre kṛṣṇāṁ anu vratā / (10.1)
Par.?
sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same // (10.2)
Par.?
Duration=0.18823790550232 secs.