Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2100
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto garbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
saumyaṃ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṃ sāṃnidhyam astyaṇunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca // (3.1) Par.?
tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate // (4.1) Par.?
tatra śukrabāhulyāt pumān ārtavabāhulyāt strī sāmyādubhayor napuṃsakam iti // (5.1) Par.?
ṛtustu dvādaśarātraṃ bhavati dṛṣṭārtavo 'dṛṣṭārtavāpyastītyeke bhāṣante // (6.1) Par.?
bhavanti cātra / (7.1) Par.?
Zeichen, dass Frau bereit zum Gv ist
pīnaprasannavadanāṃ praklinnātmamukhadvijām / (7.2) Par.?
narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām // (7.3) Par.?
sphuradbhujakucaśroṇinābhyūrujaghanasphicam / (8.1) Par.?
harṣautsukyaparāṃ cāpi vidyādṛtumatīm iti // (8.2) Par.?
Ende des ṛtus
niyataṃ divase 'tīte saṃkucatyambujaṃ yathā / (9.1) Par.?
ṛtau vyatīte nāryāstu yoniḥ saṃvriyate tathā // (9.2) Par.?
māsenopacitaṃ kāle dhamanībhyāṃ tadārtavam / (10.1) Par.?
īṣatkṛṣṇaṃ vivarṇaṃ ca vāyuryonimukhaṃ nayet // (10.2) Par.?
tad varṣād dvādaśāt kāle vartamānamasṛk punaḥ / (11.1) Par.?
jarāpakvaśarīrāṇāṃ yāti pañcāśataḥ kṣayam // (11.2) Par.?
yugmeṣu tu pumān prokto divaseṣvanyathābalā / (12.1) Par.?
puṣpakāle śucistasmād apatyārthī striyaṃ vrajet // (12.2) Par.?
symptome fr Befruchtung
tatra sadyogṛhītagarbhāyā liṅgāni śramo glāniḥ pipāsā sakthisadanaṃ śukraśoṇitayor avabandhaḥ sphuraṇaṃ ca yoneḥ // (13.1) Par.?
stanayoḥ kṛṣṇamukhatā romarājyudgamastathā / (14.1) Par.?
akṣipakṣmāṇi cāpyasyāḥ saṃmīlyante viśeṣataḥ // (14.2) Par.?
akāmataśchardayati gandhādudvijate śubhāt / (15.1) Par.?
prasekaḥ sadanaṃ cāpi garbhiṇyā liṅgam ucyate // (15.2) Par.?
tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta // (16.1) Par.?
verletzung der mutter -> verletzung des Kinds
doṣābhighātair garbhiṇyā yo yo bhāgaḥ prapīḍyate / (17.1) Par.?
sa sa bhāgaḥ śiśos tasya garbhasthasya prapīḍyate // (17.2) Par.?
tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati // (18.1) Par.?
bhavati cātra / (19.1) Par.?
indriyārthāṃstu yān yān sā bhoktumicchati garbhiṇī / (19.2) Par.?
garbhābādhabhayāt tāṃs tān bhiṣagāhṛtya dāpayet // (19.3) Par.?
sā prāptadauhṛdā putraṃ janayeta guṇānvitam / (20.1) Par.?
alabdhadauhṛdā garbhe labhetātmani vā bhayam // (20.2) Par.?
yeṣu yeṣvindriyārtheṣu dauhṛde vai vimānanā / (21.1) Par.?
prajāyeta sutasyārtistasmiṃstasmiṃstathendriye // (21.2) Par.?
rājasaṃdarśane yasyā daurhṛdaṃ jāyate striyāḥ / (22.1) Par.?
arthavantaṃ mahābhāgaṃ kumāraṃ sā prasūyate // (22.2) Par.?
dukūlapaṭṭakauśeyabhūṣaṇādiṣu dauhṛdāt / (23.1) Par.?
alaṃkāraiṣiṇaṃ putraṃ lalitaṃ sā prasūyate // (23.2) Par.?
āśrame saṃyatātmānaṃ dharmaśīlaṃ prasūyate / (24.1) Par.?
devatāpratimāyāṃ tu prasūte pārṣadopamam / (24.2) Par.?
darśane vyālajātīnāṃ hiṃsāśīlaṃ prasūyate // (24.3) Par.?
godhāmāṃsāśane putraṃ suṣupsuṃ dhāraṇātmakam / (25.1) Par.?
gavāṃ māṃse tu balinaṃ sarvakleśasahaṃ tathā // (25.2) Par.?
māhiṣe daurhṛdācchūraṃ raktākṣaṃ lomasaṃyutam / (26.1) Par.?
varāhamāṃsāt svapnāluṃ śūraṃ saṃjanayet sutam // (26.2) Par.?
mārgād vikrāntajaṅghālaṃ sadā vanacaraṃ sutam / (27.1) Par.?
sṛmarād vignamanasaṃ nityabhītaṃ ca taittirāt // (27.2) Par.?
ato 'nukteṣu yā nārī samabhidhyāti daurhṛdam / (28.1) Par.?
śarīrācāraśīlaiḥ sā samānaṃ janayiṣyati // (28.2) Par.?
karmaṇā coditaṃ jantor bhavitavyaṃ punarbhavet / (29.1) Par.?
yathā tathā daivayogāddaurhṛdaṃ janayeddhṛdi // (29.2) Par.?
pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati // (30.1) Par.?
mātustu khalu rasavahāyāṃ nāḍyāṃ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati / (31.1) Par.?
tenopasnehenāsyābhivṛddhirbhavati / (31.2) Par.?
asaṃjātāṅgapratyaṅgapravibhāgam ā niṣekāt prabhṛti sarvaśarīrāvayavānusāriṇīnāṃ rasavahānāṃ tiryaggatānāṃ dhamanīnām upasneho jīvayati // (31.3) Par.?
garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ / (32.1) Par.?
evaṃ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti // (32.2) Par.?
tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ / (33.1) Par.?
garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni // (33.2) Par.?
tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti // (34) Par.?
bhavanti cātra / (35.1) Par.?
devatābrāhmaṇaparāḥ śaucācārahite ratāḥ / (35.2) Par.?
mahāguṇān prasūyante viparītāstu nirguṇān // (35.3) Par.?
aṅgapratyaṅganirvṛttiḥ svabhāvādeva jāyate / (36.1) Par.?
aṅgapratyaṅganirvṛttau ye bhavanti guṇāguṇāḥ / (36.2) Par.?
te te garbhasya vijñeyā dharmādharmanimittajāḥ // (36.3) Par.?
Duration=0.13815999031067 secs.