Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Indra, Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10216
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra me vivikvāṁ avidan manīṣāṃ dhenuṃ carantīm prayutām agopām / (1.1) Par.?
sadyaś cid yā duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ // (1.2) Par.?
indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre / (2.1) Par.?
viśve yad asyāṃ raṇayanta devāḥ pra vo 'tra vasavaḥ sumnam aśyām // (2.2) Par.?
yā jāmayo vṛṣṇa icchanti śaktiṃ namasyantīr jānate garbham asmin / (3.1) Par.?
acchā putraṃ dhenavo vāvaśānā mahaś caranti bibhrataṃ vapūṃṣi // (3.2) Par.?
acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā / (4.1) Par.?
imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ // (4.2) Par.?
yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī / (5.1) Par.?
tayeha viśvāṁ avase yajatrān ā sādaya pāyayā cā madhūni // (5.2) Par.?
yā te agne parvatasyeva dhārā saścantī pīpayad deva citrā / (6.1) Par.?
tām asmabhyam pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām // (6.2) Par.?
Duration=0.030339002609253 secs.