Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10220
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uṣo vājena vājini pracetā stomaṃ juṣasva gṛṇato maghoni / (1.1) Par.?
purāṇī devi yuvatiḥ purandhir anu vrataṃ carasi viśvavāre // (1.2) Par.?
uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī / (2.1) Par.?
ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye // (2.2) Par.?
uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ / (3.1) Par.?
samānam arthaṃ caraṇīyamānā cakram iva navyasy ā vavṛtsva // (3.2) Par.?
ava syūmeva cinvatī maghony uṣā yāti svasarasya patnī / (4.1) Par.?
svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ // (4.2) Par.?
acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim / (5.1) Par.?
ūrdhvam madhudhā divi pājo aśret pra rocanā ruruce raṇvasaṃdṛk // (5.2) Par.?
ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt / (6.1) Par.?
āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ // (6.2) Par.?
ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa / (7.1) Par.?
mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā // (7.2) Par.?
Duration=0.026751041412354 secs.