Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bṛhaspati, Indra, Mitra, Pūṣan, Soma, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10221
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan / (1.1) Par.?
kva tyad indrāvaruṇā yaśo vāṃ yena smā sinam bharathaḥ sakhibhyaḥ // (1.2) Par.?
ayam u vām purutamo rayīyañchaśvattamam avase johavīti / (2.1) Par.?
sajoṣāv indrāvaruṇā marudbhir divā pṛthivyā śṛṇutaṃ havam me // (2.2) Par.?
asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ / (3.1) Par.?
asmān varūtrīḥ śaraṇair avantv asmān hotrā bhāratī dakṣiṇābhiḥ // (3.2) Par.?
bṛhaspate juṣasva no havyāni viśvadevya / (4.1) Par.?
rāsva ratnāni dāśuṣe // (4.2) Par.?
śucim arkair bṛhaspatim adhvareṣu namasyata / (5.1) Par.?
anāmy oja ā cake // (5.2) Par.?
vṛṣabhaṃ carṣaṇīnāṃ viśvarūpam adābhyam / (6.1) Par.?
bṛhaspatiṃ vareṇyam // (6.2) Par.?
iyaṃ te pūṣann āghṛṇe suṣṭutir deva navyasī / (7.1) Par.?
asmābhis tubhyaṃ śasyate // (7.2) Par.?
tāṃ juṣasva giram mama vājayantīm avā dhiyam / (8.1) Par.?
vadhūyur iva yoṣaṇām // (8.2) Par.?
yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati / (9.1) Par.?
sa naḥ pūṣāvitā bhuvat // (9.2) Par.?
tat savitur vareṇyam bhargo devasya dhīmahi / (10.1) Par.?
dhiyo yo naḥ pracodayāt // (10.2) Par.?
devasya savitur vayaṃ vājayantaḥ purandhyā / (11.1) Par.?
bhagasya rātim īmahe // (11.2) Par.?
devaṃ naraḥ savitāraṃ viprā yajñaiḥ suvṛktibhiḥ / (12.1) Par.?
namasyanti dhiyeṣitāḥ // (12.2) Par.?
somo jigāti gātuvid devānām eti niṣkṛtam / (13.1) Par.?
ṛtasya yonim āsadam // (13.2) Par.?
somo asmabhyaṃ dvipade catuṣpade ca paśave / (14.1) Par.?
anamīvā iṣas karat // (14.2) Par.?
asmākam āyur vardhayann abhimātīḥ sahamānaḥ / (15.1) Par.?
somaḥ sadhastham āsadat // (15.2) Par.?
ā no mitrāvaruṇā ghṛtair gavyūtim ukṣatam / (16.1) Par.?
madhvā rajāṃsi sukratū // (16.2) Par.?
uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ / (17.1) Par.?
drāghiṣṭhābhiḥ śucivratā // (17.2) Par.?
gṛṇānā jamadagninā yonāv ṛtasya sīdatam / (18.1) Par.?
pātaṃ somam ṛtāvṛdhā // (18.2) Par.?
Duration=0.094847917556763 secs.