Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11202
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvam agne vratapā asi deva ā martyeṣv ā / (1.1) Par.?
tvaṃ yajñeṣv īḍyaḥ // (1.2) Par.?
tvam asi praśasyo vidatheṣu sahantya / (2.1) Par.?
agne rathīr adhvarāṇām // (2.2) Par.?
sa tvam asmad apa dviṣo yuyodhi jātavedaḥ / (3.1) Par.?
adevīr agne arātīḥ // (3.2) Par.?
anti cit santam aha yajñam martasya ripoḥ / (4.1) Par.?
nopa veṣi jātavedaḥ // (4.2) Par.?
martā amartyasya te bhūri nāma manāmahe / (5.1) Par.?
viprāso jātavedasaḥ // (5.2) Par.?
vipraṃ viprāso 'vase devam martāsa ūtaye / (6.1) Par.?
agniṃ gīrbhir havāmahe // (6.2) Par.?
ā te vatso mano yamat paramāc cit sadhasthāt / (7.1) Par.?
agne tvāṅkāmayā girā // (7.2) Par.?
purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ / (8.1) Par.?
samatsu tvā havāmahe // (8.2) Par.?
samatsv agnim avase vājayanto havāmahe / (9.1) Par.?
vājeṣu citrarādhasam // (9.2) Par.?
pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi / (10.1) Par.?
svāṃ cāgne tanvam piprayasvāsmabhyaṃ ca saubhagam ā yajasva // (10.2) Par.?
Duration=0.14702796936035 secs.