Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 11205
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indraḥ suteṣu someṣu kratum punīta ukthyam / (1.1) Par.?
vide vṛdhasya dakṣaso mahān hi ṣaḥ // (1.2) Par.?
sa prathame vyomani devānāṃ sadane vṛdhaḥ / (2.1) Par.?
supāraḥ suśravastamaḥ sam apsujit // (2.2) Par.?
tam ahve vājasātaya indram bharāya śuṣmiṇam / (3.1) Par.?
bhavā naḥ sumne antamaḥ sakhā vṛdhe // (3.2) Par.?
iyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ / (4.1) Par.?
mandāno asya barhiṣo vi rājasi // (4.2) Par.?
nūnaṃ tad indra daddhi no yat tvā sunvanta īmahe / (5.1) Par.?
rayiṃ naś citram ā bharā svarvidam // (5.2) Par.?
stotā yat te vicarṣaṇir atipraśardhayad giraḥ / (6.1) Par.?
vayā ivānu rohate juṣanta yat // (6.2) Par.?
pratnavaj janayā giraḥ śṛṇudhī jaritur havam / (7.1) Par.?
made made vavakṣithā sukṛtvane // (7.2) Par.?
krīᄆanty asya sūnṛtā āpo na pravatā yatīḥ / (8.1) Par.?
ayā dhiyā ya ucyate patir divaḥ // (8.2) Par.?
uto patir ya ucyate kṛṣṭīnām eka id vaśī / (9.1) Par.?
namovṛdhair avasyubhiḥ sute raṇa // (9.2) Par.?
stuhi śrutaṃ vipaścitaṃ harī yasya prasakṣiṇā / (10.1) Par.?
gantārā dāśuṣo gṛhaṃ namasvinaḥ // (10.2) Par.?
tūtujāno mahemate 'śvebhiḥ pruṣitapsubhiḥ / (11.1) Par.?
ā yāhi yajñam āśubhiḥ śam iddhi te // (11.2) Par.?
indra śaviṣṭha satpate rayiṃ gṛṇatsu dhāraya / (12.1) Par.?
śravaḥ sūribhyo amṛtaṃ vasutvanam // (12.2) Par.?
have tvā sūra udite have madhyandine divaḥ / (13.1) Par.?
juṣāṇa indra saptibhir na ā gahi // (13.2) Par.?
ā tū gahi pra tu drava matsvā sutasya gomataḥ / (14.1) Par.?
tantuṃ tanuṣva pūrvyaṃ yathā vide // (14.2) Par.?
yacchakrāsi parāvati yad arvāvati vṛtrahan / (15.1) Par.?
yad vā samudre andhaso 'vited asi // (15.2) Par.?
indraṃ vardhantu no gira indraṃ sutāsa indavaḥ / (16.1) Par.?
indre haviṣmatīr viśo arāṇiṣuḥ // (16.2) Par.?
tam id viprā avasyavaḥ pravatvatībhir ūtibhiḥ / (17.1) Par.?
indraṃ kṣoṇīr avardhayan vayā iva // (17.2) Par.?
trikadrukeṣu cetanaṃ devāso yajñam atnata / (18.1) Par.?
tam id vardhantu no giraḥ sadāvṛdham // (18.2) Par.?
stotā yat te anuvrata ukthāny ṛtuthā dadhe / (19.1) Par.?
śuciḥ pāvaka ucyate so adbhutaḥ // (19.2) Par.?
tad id rudrasya cetati yahvam pratneṣu dhāmasu / (20.1) Par.?
mano yatrā vi tad dadhur vicetasaḥ // (20.2) Par.?
yadi me sakhyam āvara imasya pāhy andhasaḥ / (21.1) Par.?
yena viśvā ati dviṣo atārima // (21.2) Par.?
kadā ta indra girvaṇa stotā bhavāti śantamaḥ / (22.1) Par.?
kadā no gavye aśvye vasau dadhaḥ // (22.2) Par.?
uta te suṣṭutā harī vṛṣaṇā vahato ratham / (23.1) Par.?
ajuryasya madintamaṃ yam īmahe // (23.2) Par.?
tam īmahe puruṣṭutaṃ yahvam pratnābhir ūtibhiḥ / (24.1) Par.?
ni barhiṣi priye sadad adha dvitā // (24.2) Par.?
vardhasvā su puruṣṭuta ṛṣiṣṭutābhir ūtibhiḥ / (25.1) Par.?
dhukṣasva pipyuṣīm iṣam avā ca naḥ // (25.2) Par.?
indra tvam avited asītthā stuvato adrivaḥ / (26.1) Par.?
ṛtād iyarmi te dhiyam manoyujam // (26.2) Par.?
iha tyā sadhamādyā yujānaḥ somapītaye / (27.1) Par.?
harī indra pratadvasū abhi svara // (27.2) Par.?
abhi svarantu ye tava rudrāsaḥ sakṣata śriyam / (28.1) Par.?
uto marutvatīr viśo abhi prayaḥ // (28.2) Par.?
imā asya pratūrtayaḥ padaṃ juṣanta yad divi / (29.1) Par.?
nābhā yajñasya saṃ dadhur yathā vide // (29.2) Par.?
ayaṃ dīrghāya cakṣase prāci prayaty adhvare / (30.1) Par.?
mimīte yajñam ānuṣag vicakṣya // (30.2) Par.?
vṛṣāyam indra te ratha uto te vṛṣaṇā harī / (31.1) Par.?
vṛṣā tvaṃ śatakrato vṛṣā havaḥ // (31.2) Par.?
vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ / (32.1) Par.?
vṛṣā yajño yam invasi vṛṣā havaḥ // (32.2) Par.?
vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhir ūtibhiḥ / (33.1) Par.?
vāvantha hi pratiṣṭutiṃ vṛṣā havaḥ // (33.2) Par.?
Duration=0.56576204299927 secs.