Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10184
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena / (1.1) Par.?
tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ // (1.2) Par.?
tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ / (2.1) Par.?
tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ // (2.2) Par.?
prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ / (3.1) Par.?
yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt // (3.2) Par.?
ud agne tiṣṭha praty ā tanuṣva ny amitrāṁ oṣatāt tigmahete / (4.1) Par.?
yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam // (4.2) Par.?
ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne / (5.1) Par.?
ava sthirā tanuhi yātujūnāṃ jāmim ajāmim pra mṛṇīhi śatrūn // (5.2) Par.?
sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat / (6.1) Par.?
viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut // (6.2) Par.?
sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ / (7.1) Par.?
piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ // (7.2) Par.?
arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ / (8.1) Par.?
svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn // (8.2) Par.?
iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn / (9.1) Par.?
krīᄆantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām // (9.2) Par.?
yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena / (10.1) Par.?
tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat // (10.2) Par.?
maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya / (11.1) Par.?
tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ // (11.2) Par.?
asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ / (12.1) Par.?
te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra // (12.2) Par.?
ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan / (13.1) Par.?
rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ // (13.2) Par.?
tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān / (14.1) Par.?
ubhā śaṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa // (14.2) Par.?
ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya / (15.1) Par.?
dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt // (15.2) Par.?
Duration=0.15033888816833 secs.