Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma, Viśve devāḥ
Show parallels Show headlines
Use dependency labeler
Chapter id: 11039
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvaṃ somāsi dhārayur mandra ojiṣṭho adhvare / (1.1) Par.?
pavasva maṃhayadrayiḥ // (1.2) Par.?
tvaṃ suto nṛmādano dadhanvān matsarintamaḥ / (2.1) Par.?
indrāya sūrir andhasā // (2.2) Par.?
tvaṃ suṣvāṇo adribhir abhy arṣa kanikradat / (3.1) Par.?
dyumantaṃ śuṣmam uttamam // (3.2) Par.?
indur hinvāno arṣati tiro vārāṇy avyayā / (4.1) Par.?
harir vājam acikradat // (4.2) Par.?
indo vy avyam arṣasi vi śravāṃsi vi saubhagā / (5.1) Par.?
vi vājān soma gomataḥ // (5.2) Par.?
ā na indo śatagvinaṃ rayiṃ gomantam aśvinam / (6.1) Par.?
bharā soma sahasriṇam // (6.2) Par.?
pavamānāsa indavas tiraḥ pavitram āśavaḥ / (7.1) Par.?
indraṃ yāmebhir āśata // (7.2) Par.?
kakuhaḥ somyo rasa indur indrāya pūrvyaḥ / (8.1) Par.?
āyuḥ pavata āyave // (8.2) Par.?
hinvanti sūram usrayaḥ pavamānam madhuścutam / (9.1) Par.?
abhi girā sam asvaran // (9.2) Par.?
avitā no ajāśvaḥ pūṣā yāmani yāmani / (10.1) Par.?
ā bhakṣat kanyāsu naḥ // (10.2) Par.?
ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu / (11.1) Par.?
ā bhakṣat kanyāsu naḥ // (11.2) Par.?
ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci / (12.1) Par.?
ā bhakṣat kanyāsu naḥ // (12.2) Par.?
vāco jantuḥ kavīnām pavasva soma dhārayā / (13.1) Par.?
deveṣu ratnadhā asi // (13.2) Par.?
ā kalaśeṣu dhāvati śyeno varma vi gāhate / (14.1) Par.?
abhi droṇā kanikradat // (14.2) Par.?
pari pra soma te raso 'sarji kalaśe sutaḥ / (15.1) Par.?
śyeno na takto arṣati // (15.2) Par.?
pavasva soma mandayann indrāya madhumattamaḥ // (16.1) Par.?
asṛgran devavītaye vājayanto rathā iva // (17.1) Par.?
te sutāso madintamāḥ śukrā vāyum asṛkṣata // (18.1) Par.?
grāvṇā tunno abhiṣṭutaḥ pavitraṃ soma gacchasi / (19.1) Par.?
dadhat stotre suvīryam // (19.2) Par.?
eṣa tunno abhiṣṭutaḥ pavitram ati gāhate / (20.1) Par.?
rakṣohā vāram avyayam // (20.2) Par.?
yad anti yac ca dūrake bhayaṃ vindati mām iha / (21.1) Par.?
pavamāna vi taj jahi // (21.2) Par.?
pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ / (22.1) Par.?
yaḥ potā sa punātu naḥ // (22.2) Par.?
yat te pavitram arciṣy agne vitatam antar ā / (23.1) Par.?
brahma tena punīhi naḥ // (23.2) Par.?
yat te pavitram arcivad agne tena punīhi naḥ / (24.1) Par.?
brahmasavaiḥ punīhi naḥ // (24.2) Par.?
ubhābhyāṃ deva savitaḥ pavitreṇa savena ca / (25.1) Par.?
mām punīhi viśvataḥ // (25.2) Par.?
tribhiṣ ṭvaṃ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ / (26.1) Par.?
agne dakṣaiḥ punīhi naḥ // (26.2) Par.?
punantu māṃ devajanāḥ punantu vasavo dhiyā / (27.1) Par.?
viśve devāḥ punīta mā jātavedaḥ punīhi mā // (27.2) Par.?
pra pyāyasva pra syandasva soma viśvebhir aṃśubhiḥ / (28.1) Par.?
devebhya uttamaṃ haviḥ // (28.2) Par.?
upa priyam panipnataṃ yuvānam āhutīvṛdham / (29.1) Par.?
aganma bibhrato namaḥ // (29.2) Par.?
alāyyasya paraśur nanāśa tam ā pavasva deva soma / (30.1) Par.?
ākhuṃ cid eva deva soma // (30.2) Par.?
yaḥ pāvamānīr adhyety ṛṣibhiḥ saṃbhṛtaṃ rasam / (31.1) Par.?
sarvaṃ sa pūtam aśnāti svaditam mātariśvanā // (31.2) Par.?
pāvamānīr yo adhyety ṛṣibhiḥ saṃbhṛtaṃ rasam / (32.1) Par.?
tasmai sarasvatī duhe kṣīraṃ sarpir madhūdakam // (32.2) Par.?
Duration=0.18672204017639 secs.