Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10268
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne mṛᄆa mahāṁ asi ya īm ā devayuṃ janam / (1.1) Par.?
iyetha barhir āsadam // (1.2) Par.?
sa mānuṣīṣu dūᄆabho vikṣu prāvīr amartyaḥ / (2.1) Par.?
dūto viśveṣām bhuvat // (2.2) Par.?
sa sadma pari ṇīyate hotā mandro diviṣṭiṣu / (3.1) Par.?
uta potā ni ṣīdati // (3.2) Par.?
uta gnā agnir adhvara uto gṛhapatir dame / (4.1) Par.?
uta brahmā ni ṣīdati // (4.2) Par.?
veṣi hy adhvarīyatām upavaktā janānām / (5.1) Par.?
havyā ca mānuṣāṇām // (5.2) Par.?
veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram / (6.1) Par.?
havyam martasya voᄆhave // (6.2) Par.?
asmākaṃ joṣy adhvaram asmākaṃ yajñam aṅgiraḥ / (7.1) Par.?
asmākaṃ śṛṇudhī havam // (7.2) Par.?
pari te dūᄆabho ratho 'smāṁ aśnotu viśvataḥ / (8.1) Par.?
yena rakṣasi dāśuṣaḥ // (8.2) Par.?
Duration=0.02938985824585 secs.