Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10270
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya / (1.1) Par.?
ruśad dṛśe dadṛśe naktayā cid arūkṣitaṃ dṛśa ā rūpe annam // (1.2) Par.?
vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ / (2.1) Par.?
viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma // (2.2) Par.?
tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni / (3.1) Par.?
tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya // (3.2) Par.?
tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ / (4.1) Par.?
tvad rayir devajūto mayobhus tvad āśur jūjuvāṁ agne arvā // (4.2) Par.?
tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam / (5.1) Par.?
dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram // (5.2) Par.?
āre asmad amatim āre aṃha āre viśvāṃ durmatiṃ yan nipāsi / (6.1) Par.?
doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti // (6.2) Par.?
Duration=0.070840835571289 secs.