Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 11214
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
taṃ gūrdhayā svarṇaraṃ devāso devam aratiṃ dadhanvire / (1.1) Par.?
devatrā havyam ohire // (1.2) Par.?
vibhūtarātiṃ vipra citraśociṣam agnim īᄆiṣva yanturam / (2.1) Par.?
asya medhasya somyasya sobhare prem adhvarāya pūrvyam // (2.2) Par.?
yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāram amartyam / (3.1) Par.?
asya yajñasya sukratum // (3.2) Par.?
ūrjo napātaṃ subhagaṃ sudīditim agniṃ śreṣṭhaśociṣam / (4.1) Par.?
sa no mitrasya varuṇasya so apām ā sumnaṃ yakṣate divi // (4.2) Par.?
yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye / (5.1) Par.?
yo namasā svadhvaraḥ // (5.2) Par.?
tasyed arvanto raṃhayanta āśavas tasya dyumnitamaṃ yaśaḥ / (6.1) Par.?
na tam aṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat // (6.2) Par.?
svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate / (7.1) Par.?
suvīras tvam asmayuḥ // (7.2) Par.?
praśaṃsamāno atithir na mitriyo 'gnī ratho na vedyaḥ / (8.1) Par.?
tve kṣemāso api santi sādhavas tvaṃ rājā rayīṇām // (8.2) Par.?
so addhā dāśvadhvaro 'gne martaḥ subhaga sa praśaṃsyaḥ / (9.1) Par.?
sa dhībhir astu sanitā // (9.2) Par.?
yasya tvam ūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate / (10.1) Par.?
so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam // (10.2) Par.?
yasyāgnir vapur gṛhe stomaṃ cano dadhīta viśvavāryaḥ / (11.1) Par.?
havyā vā veviṣad viṣaḥ // (11.2) Par.?
viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu / (12.1) Par.?
avodevam uparimartyaṃ kṛdhi vaso vividuṣo vacaḥ // (12.2) Par.?
yo agniṃ havyadātibhir namobhir vā sudakṣam āvivāsati / (13.1) Par.?
girā vājiraśociṣam // (13.2) Par.?
samidhā yo niśitī dāśad aditiṃ dhāmabhir asya martyaḥ / (14.1) Par.?
viśvet sa dhībhiḥ subhago janāṁ ati dyumnair udna iva tāriṣat // (14.2) Par.?
tad agne dyumnam ā bhara yat sāsahat sadane kaṃcid atriṇam / (15.1) Par.?
manyuṃ janasya dūḍhyaḥ // (15.2) Par.?
yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ / (16.1) Par.?
vayaṃ tat te śavasā gātuvittamā indra tvotā vidhemahi // (16.2) Par.?
te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam / (17.1) Par.?
viprāso deva sukratum // (17.2) Par.?
ta id vediṃ subhaga ta āhutiṃ te sotuṃ cakrire divi / (18.1) Par.?
ta id vājebhir jigyur mahad dhanaṃ ye tve kāmaṃ nyerire // (18.2) Par.?
bhadro no agnir āhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ / (19.1) Par.?
bhadrā uta praśastayaḥ // (19.2) Par.?
bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ / (20.1) Par.?
ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhiḥ // (20.2) Par.?
īᄆe girā manurhitaṃ yaṃ devā dūtam aratiṃ nyerire / (21.1) Par.?
yajiṣṭhaṃ havyavāhanam // (21.2) Par.?
tigmajambhāya taruṇāya rājate prayo gāyasy agnaye / (22.1) Par.?
yaḥ piṃśate sūnṛtābhiḥ suvīryam agnir ghṛtebhir āhutaḥ // (22.2) Par.?
yadī ghṛtebhir āhuto vāśīm agnir bharata uc cāva ca / (23.1) Par.?
asura iva nirṇijam // (23.2) Par.?
yo havyāny airayatā manurhito deva āsā sugandhinā / (24.1) Par.?
vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ // (24.2) Par.?
yad agne martyas tvaṃ syām aham mitramaho amartyaḥ / (25.1) Par.?
sahasaḥ sūnav āhuta // (25.2) Par.?
na tvā rāsīyābhiśastaye vaso na pāpatvāya santya / (26.1) Par.?
na me stotāmatīvā na durhitaḥ syād agne na pāpayā // (26.2) Par.?
pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ // (27.1) Par.?
tavāham agna ūtibhir nediṣṭhābhiḥ saceya joṣam ā vaso / (28.1) Par.?
sadā devasya martyaḥ // (28.2) Par.?
tava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ / (29.1) Par.?
tvām id āhuḥ pramatiṃ vaso mamāgne harṣasva dātave // (29.2) Par.?
pra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ / (30.1) Par.?
yasya tvaṃ sakhyam āvaraḥ // (30.2) Par.?
tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇav ā dade / (31.1) Par.?
tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi // (31.2) Par.?
tam āganma sobharayaḥ sahasramuṣkaṃ svabhiṣṭim avase / (32.1) Par.?
samrājaṃ trāsadasyavam // (32.2) Par.?
yasya te agne anye agnaya upakṣito vayā iva / (33.1) Par.?
vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan // (33.2) Par.?
yam ādityāso adruhaḥ pāraṃ nayatha martyam / (34.1) Par.?
maghonāṃ viśveṣāṃ sudānavaḥ // (34.2) Par.?
yūyaṃ rājānaḥ kaṃcic carṣaṇīsahaḥ kṣayantam mānuṣāṁ anu / (35.1) Par.?
vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ // (35.2) Par.?
adān me paurukutsyaḥ pañcāśataṃ trasadasyur vadhūnām / (36.1) Par.?
maṃhiṣṭho aryaḥ satpatiḥ // (36.2) Par.?
uta me prayiyor vayiyoḥ suvāstvā adhi tugvani / (37.1) Par.?
tisṝṇāṃ saptatīnāṃ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ // (37.2) Par.?
Duration=0.42879199981689 secs.