Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10271
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan / (1.1) Par.?
sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān // (1.2) Par.?
idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan / (2.1) Par.?
sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān // (2.2) Par.?
agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ / (3.1) Par.?
dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān // (3.2) Par.?
yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ / (4.1) Par.?
kṛdhī ṣv asmāṁ aditer anāgān vy enāṃsi śiśratho viṣvag agne // (4.2) Par.?
mahaś cid agna enaso abhīka ūrvād devānām uta martyānām / (5.1) Par.?
mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ // (5.2) Par.?
yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ / (6.1) Par.?
yathā
indecl.
ha
indecl.
tya
ac.s.n.
vasu
v.p.m.
← muc (6.2) [vocative]
gaurī
ac.s.f.
cit
indecl.
pad
l.s.m.

PPP, ac.s.f.
muc
3. sg., Impf.
← muc (6.2) [advcl]
yajatra,
v.p.m.
evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ // (6.2) Par.?
eva
indecl.
∞ u
indecl.
su
indecl.
mad
ab.p.a.
muc
2. pl., Pre. imp.
root
→ muc (6.1) [advcl:manner]
→ vasu (6.1) [vocative]
vi
indecl.
aṃhas.
ac.s.n.
pra
indecl.
tṛ
3. sg., Aor. pass.
root
agni
v.s.m.
prataram
indecl.
mad
g.p.a.
āyus.
n.s.n.
Duration=0.050026893615723 secs.