Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10272
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praty agnir uṣasām agram akhyad vibhātīnāṃ sumanā ratnadheyam / (1.1) Par.?
yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti // (1.2) Par.?
ūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad gaviṣo na satvā / (2.1) Par.?
anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti // (2.2) Par.?
yaṃ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham / (3.1) Par.?
taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jagato vahanti // (3.2) Par.?
vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma / (4.1) Par.?
davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antaḥ // (4.2) Par.?
anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na / (5.1) Par.?
kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam // (5.2) Par.?
Duration=0.019078969955444 secs.