Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10276
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir hotā no adhvare vājī san pari ṇīyate / (1.1) Par.?
devo deveṣu yajñiyaḥ // (1.2) Par.?
pari triviṣṭy adhvaraṃ yāty agnī rathīr iva / (2.1) Par.?
ā deveṣu prayo dadhat // (2.2) Par.?
pari vājapatiḥ kavir agnir havyāny akramīt / (3.1) Par.?
dadhad ratnāni dāśuṣe // (3.2) Par.?
ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate / (4.1) Par.?
dyumāṁ amitradambhanaḥ // (4.2) Par.?
asya ghā vīra īvato 'gner īśīta martyaḥ / (5.1) Par.?
tigmajambhasya mīᄆhuṣaḥ // (5.2) Par.?
tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum / (6.1) Par.?
tad
ac.s.m.
← marmṛj (6.2) [obj]
arvant
ac.s.m.
← marmṛj (6.2) [obl]
na
indecl.
sānasi
ac.s.m.
aruṣa
ac.s.m.
na
indecl.
div
ac.p.m.
śiśu
ac.s.m.
← marmṛj (6.2) [obl]
marmṛjyante dive dive // (6.2) Par.?
marmṛj
3. pl., Pre. ind.
root
→ tad (6.1) [obj]
→ arvant (6.1) [obl:manner]
→ śiśu (6.1) [obl:manner]
diva
l.s.n.
diva.
l.s.n.
bodhad yan mā haribhyāṃ kumāraḥ sāhadevyaḥ / (7.1) Par.?
acchā na hūta ud aram // (7.2) Par.?
uta tyā yajatā harī kumārāt sāhadevyāt / (8.1) Par.?
prayatā sadya ā dade // (8.2) Par.?
eṣa vāṃ devāv aśvinā kumāraḥ sāhadevyaḥ / (9.1) Par.?
dīrghāyur astu somakaḥ // (9.2) Par.?
taṃ yuvaṃ devāv aśvinā kumāraṃ sāhadevyam / (10.1) Par.?
dīrghāyuṣaṃ kṛṇotana // (10.2) Par.?
Duration=0.045131921768188 secs.