Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10280
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvam mahāṁ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ / (1.1) Par.?
tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān // (1.2) Par.?
tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ / (2.1) Par.?
ṛghāyanta subhvaḥ parvatāsa ārdan dhanvāni sarayanta āpaḥ // (2.2) Par.?
bhinad giriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ / (3.1) Par.?
vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ // (3.2) Par.?
suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt / (4.1) Par.?
ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma // (4.2) Par.?
ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ / (5.1) Par.?
yad
n.s.m.
eka
n.s.m.
id
indecl.
cyāvay
3. sg., Pre. ind.
← satya (5.2) [acl]
pra
indecl.
bhūman
ac.p.n.
rājan
n.s.m.
puruhūta
n.s.m.
indra,
n.s.m.
satyam enam anu viśve madanti rātiṃ devasya gṛṇato maghonaḥ // (5.2) Par.?
satya
ac.s.m.
→ cyāvay (5.1) [acl:rel]
enad
ac.s.m.
anu
indecl.
viśva
n.p.m.
mad
3. pl., Pre. ind.
root
rāti
ac.s.f.
deva
g.s.m.
gṛ
Pre. ind., g.s.m.
maghavan.
g.s.m.
satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ / (6.1) Par.?
satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ // (6.2) Par.?
tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ / (7.1) Par.?
tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ // (7.2) Par.?
satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram / (8.1) Par.?
hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ // (8.2) Par.?
ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ / (9.1) Par.?
ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma // (9.2) Par.?
ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ / (10.1) Par.?
yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛᄆham bhayata ejad asmāt // (10.2) Par.?
sam indro gā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ / (11.1) Par.?
ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ // (11.2) Par.?
kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna / (12.1) Par.?
yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ // (12.2) Par.?
kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham / (13.1) Par.?
vibhañjanur aśanimāṁ iva dyaur uta stotāram maghavā vasau dhāt // (13.2) Par.?
ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam / (14.1) Par.?
ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau // (14.2) Par.?
asiknyāṃ yajamāno na hotā // (15.1) Par.?
gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ / (16.1) Par.?
janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam // (16.2) Par.?
trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām / (17.1) Par.?
sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ // (17.2) Par.?
sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ / (18.1) Par.?
vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra // (18.2) Par.?
stuta indro maghavā yaddha vṛtrā bhūrīṇy eko apratīni hanti / (19.1) Par.?
asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ // (19.2) Par.?
evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā / (20.1) Par.?
tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre // (20.2) Par.?
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ / (21.1) Par.?
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ // (21.2) Par.?
Duration=0.086961030960083 secs.