Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10388
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit / (1.1) Par.?
brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti // (1.2) Par.?
vṛṣā vṛṣandhiṃ caturaśrim asyann ugro bāhubhyāṃ nṛtamaḥ śacīvān / (2.1) Par.?
śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye // (2.2) Par.?
yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ / (3.1) Par.?
dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma // (3.2) Par.?
viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ / (4.1) Par.?
ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ // (4.2) Par.?
tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā / (5.1) Par.?
yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ // (5.2) Par.?
tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ / (6.1) Par.?
adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta // (6.2) Par.?
atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ / (7.1) Par.?
yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai // (7.2) Par.?
pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ / (8.1) Par.?
pīḍ
3. sg., Perf.
root
aṃśu
n.s.m.
mad
Ger., n.s.m.
na
indecl.
sindhu.
n.s.m.
ā
indecl.
tvad
i.s.a.
śamī
n.s.f.
śam
Perf., g.s.m.
śakti
n.s.f.
asmadryak chuśucānasya yamyā āśur na raśmiṃ tuvyojasaṃ goḥ // (8.2) Par.?
asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṃsi / (9.1) Par.?
asmabhyaṃ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya // (9.2) Par.?
asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṁ upa māhi vājān / (10.1) Par.?
asmabhyaṃ viśvā iṣaṇaḥ purandhīr asmākaṃ su maghavan bodhi godāḥ // (10.2) Par.?
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ / (11.1) Par.?
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ // (11.2) Par.?
Duration=0.10455584526062 secs.