Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Sacrifice, yajña, truth, satya, ṛta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10390
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ / (1.1) Par.?
pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya // (1.2) Par.?
ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya / (2.1) Par.?
kad asya citraṃ cikite kad ūtī vṛdhe bhuvacchaśamānasya yajyoḥ // (2.2) Par.?
kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda / (3.1) Par.?
kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre // (3.2) Par.?
kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ / (4.1) Par.?
devo bhuvan navedā ma ṛtānāṃ namo jagṛbhvāṁ abhi yaj jujoṣat // (4.2) Par.?
kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa / (5.1) Par.?
kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre // (5.2) Par.?
kim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma / (6.1) Par.?
kim
indecl.
āt
indecl.
amatra
n.s.n.
root
sakhya
n.s.n.
sakhi.
d.p.m.
kadā
indecl.
nu
indecl.
tvad
g.s.a.
bhrātra
ac.s.n.
pra
indecl.
brū.
1. pl., Pre. sub.
root
śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam iṣa ā goḥ // (6.2) Par.?
śrī
d.s.f.
sudṛś
g.s.m.
vapus
n.s.n.
root
idam
g.s.m.
sarga.
n.p.m.
svar
ac.s.n.
na
indecl.
citratama
ac.s.n.
iṣ
3. sg., Pre. ind.
root
ā
indecl.
go.
ab.s.f.
druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tigmā tujase anīkā / (7.1) Par.?
ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe // (7.2) Par.?
ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti / (8.1) Par.?
ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ // (8.2) Par.?
ṛtasya dṛᄆhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi / (9.1) Par.?
ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ // (9.2) Par.?
ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ / (10.1) Par.?
ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte // (10.2) Par.?
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ / (11.1) Par.?
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ // (11.2) Par.?
Duration=0.46527600288391 secs.