Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10403
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ / (1.1) Par.?
ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni // (1.2) Par.?
tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo / (2.1) Par.?
adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi // (2.2) Par.?
ahann indro adahad agnir indo purā dasyūn madhyandinād abhīke / (3.1) Par.?
durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt // (3.2) Par.?
viśvasmāt sīm adhamāṁ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ / (4.1) Par.?
abādhethām amṛṇataṃ ni śatrūn avindethām apacitiṃ vadhatraiḥ // (4.2) Par.?
evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ / (5.1) Par.?
ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā // (5.2) Par.?
Duration=0.029584169387817 secs.