Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10404
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ / (1.1) Par.?
tiraś cid aryaḥ savanā purūṇy āṅgūṣebhir gṛṇānaḥ satyarādhāḥ // (1.2) Par.?
ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam / (2.1) Par.?
svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ // (2.2) Par.?
śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai / (3.1) Par.?
udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca // (3.2) Par.?
acchā yo gantā nādhamānam ūtī itthā vipraṃ havamānaṃ gṛṇantam / (4.1) Par.?
upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhuḥ // (4.2) Par.?
tvotāso maghavann indra viprā vayaṃ te syāma sūrayo gṛṇantaḥ / (5.1) Par.?
bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ // (5.2) Par.?
Duration=0.017587900161743 secs.