Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10406
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nakir indra tvad uttaro na jyāyāṁ asti vṛtrahan / (1.1) Par.?
nakir
indecl.
indra
v.s.m.
tvad
ab.s.a.
uttara
n.s.m.
root
na
indecl.
jyāyas
n.s.m.
as
3. sg., Pre. ind.
vṛtrahan.
v.s.m.
nakir evā yathā tvam // (1.2) Par.?
nakir
indecl.
eva
indecl.
root
yathā
indecl.
tvad.
n.s.a.
satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ / (2.1) Par.?
satrā mahāṁ asi śrutaḥ // (2.2) Par.?
viśve caned anā tvā devāsa indra yuyudhuḥ / (3.1) Par.?
yad ahā naktam ātiraḥ // (3.2) Par.?
yatrota bādhitebhyaś cakraṃ kutsāya yudhyate / (4.1) Par.?
muṣāya indra sūryam // (4.2) Par.?
yatra devāṁ ṛghāyato viśvāṁ ayudhya eka it / (5.1) Par.?
tvam indra vanūṃr ahan // (5.2) Par.?
yatrota martyāya kam ariṇā indra sūryam / (6.1) Par.?
prāvaḥ śacībhir etaśam // (6.2) Par.?
kim ād utāsi vṛtrahan maghavan manyumattamaḥ / (7.1) Par.?
atrāha dānum ātiraḥ // (7.2) Par.?
etad ghed uta vīryam indra cakartha pauṃsyam / (8.1) Par.?
striyaṃ yad durhaṇāyuvaṃ vadhīr duhitaraṃ divaḥ // (8.2) Par.?
divaś cid ghā duhitaram mahān mahīyamānām / (9.1) Par.?
uṣāsam indra sam piṇak // (9.2) Par.?
apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī / (10.1) Par.?
apa
indecl.
∞ uṣas
n.s.f.
anas
ab.s.n.
sṛ
3. sg., Aor. inj.
root
→ śnath (10.2) [advcl:temp]
sampiṣ
PPP, ab.s.n.
aha
indecl.
bhī,
Perf., n.s.f.
ni yat sīṃ śiśnathad vṛṣā // (10.2) Par.?
ni
indecl.
yat
indecl.
sīm
indecl.
śnath
3. sg., red. aor.
← sṛ (10.1) [advcl]
vṛṣan.
n.s.m.
etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā / (11.1) Par.?
etad
n.s.n.
idam
g.s.f.
anas
n.s.n.
śī
3. sg., Pre. ind.
root
su
indecl.
∞ sampiṣ
PPP, n.s.n.
vipāś
l.s.f.
ā.
indecl.
sasāra sīm parāvataḥ // (11.2) Par.?
sṛ
3. sg., Perf.
root
sīm
indecl.
parāvat.
ac.p.f.
uta sindhuṃ vibālyaṃ vitasthānām adhi kṣami / (12.1) Par.?
pari ṣṭhā indra māyayā // (12.2) Par.?
uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam / (13.1) Par.?
puro yad asya saṃpiṇak // (13.2) Par.?
uta dāsaṃ kaulitaram bṛhataḥ parvatād adhi / (14.1) Par.?
avāhann indra śambaram // (14.2) Par.?
uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ / (15.1) Par.?
adhi pañca pradhīṃr iva // (15.2) Par.?
uta tyam putram agruvaḥ parāvṛktaṃ śatakratuḥ / (16.1) Par.?
uktheṣv indra ābhajat // (16.2) Par.?
uta tyā turvaśāyadū asnātārā śacīpatiḥ / (17.1) Par.?
indro vidvāṁ apārayat // (17.2) Par.?
uta tyā sadya āryā sarayor indra pārataḥ / (18.1) Par.?
arṇācitrarathāvadhīḥ // (18.2) Par.?
anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan / (19.1) Par.?
na tat te sumnam aṣṭave // (19.2) Par.?
śatam aśmanmayīnām purām indro vy āsyat / (20.1) Par.?
divodāsāya dāśuṣe // (20.2) Par.?
asvāpayad dabhītaye sahasrā triṃśataṃ hathaiḥ / (21.1) Par.?
dāsānām indro māyayā // (21.2) Par.?
sa ghed utāsi vṛtrahan samāna indra gopatiḥ / (22.1) Par.?
yas tā viśvāni cicyuṣe // (22.2) Par.?
uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam / (23.1) Par.?
adyā nakiṣ ṭad ā minat // (23.2) Par.?
vāmaṃ vāmaṃ ta ādure devo dadātv aryamā / (24.1) Par.?
vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūᄆatī // (24.2) Par.?
Duration=0.084330081939697 secs.