Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10410
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kayā naś citra ā bhuvad ūtī sadāvṛdhaḥ sakhā / (1.1) Par.?
kayā śaciṣṭhayā vṛtā // (1.2) Par.?
kas tvā satyo madānām maṃhiṣṭho matsad andhasaḥ / (2.1) Par.?
dṛᄆhā cid āruje vasu // (2.2) Par.?
abhī ṣu ṇaḥ sakhīnām avitā jaritṝṇām / (3.1) Par.?
śatam bhavāsy ūtibhiḥ // (3.2) Par.?
abhī na ā vavṛtsva cakraṃ na vṛttam arvataḥ / (4.1) Par.?
abhi
indecl.
mad
ac.p.a.
ā
indecl.
vṛt
2. sg., Perf. imp.
root
→ niyut (4.2) [obl:soc]
cakra
n.s.n.
na
indecl.
vṛt
PPP, n.s.n.
arvant
ac.p.m.
niyudbhiś carṣaṇīnām // (4.2) Par.?
niyut
i.p.f.
← vṛt (4.1) [obl]
pravatā hi kratūnām ā hā padeva gacchasi / (5.1) Par.?
abhakṣi sūrye sacā // (5.2) Par.?
saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire / (6.1) Par.?
adha tve adha sūrye // (6.2) Par.?
uta smā hi tvām āhur in maghavānaṃ śacīpate / (7.1) Par.?
dātāram avidīdhayum // (7.2) Par.?
uta smā sadya it pari śaśamānāya sunvate / (8.1) Par.?
purū cin maṃhase vasu // (8.2) Par.?
nahi ṣmā te śataṃ cana rādho varanta āmuraḥ / (9.1) Par.?
na cyautnāni kariṣyataḥ // (9.2) Par.?
asmāṁ avantu te śatam asmān sahasram ūtayaḥ / (10.1) Par.?
asmān viśvā abhiṣṭayaḥ // (10.2) Par.?
asmāṁ ihā vṛṇīṣva sakhyāya svastaye / (11.1) Par.?
maho rāye divitmate // (11.2) Par.?
asmāṁ aviḍḍhi viśvahendra rāyā parīṇasā / (12.1) Par.?
asmān viśvābhir ūtibhiḥ // (12.2) Par.?
asmabhyaṃ tāṁ apā vṛdhi vrajāṁ asteva gomataḥ / (13.1) Par.?
navābhir indrotibhiḥ // (13.2) Par.?
asmākaṃ dhṛṣṇuyā ratho dyumāṁ indrānapacyutaḥ / (14.1) Par.?
gavyur aśvayur īyate // (14.2) Par.?
asmākam uttamaṃ kṛdhi śravo deveṣu sūrya / (15.1) Par.?
varṣiṣṭhaṃ dyām ivopari // (15.2) Par.?
Duration=0.048194885253906 secs.