Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10411
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā tū na indra vṛtrahann asmākam ardham ā gahi / (1.1) Par.?
mahān mahībhir ūtibhiḥ // (1.2) Par.?
bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā / (2.1) Par.?
citraṃ kṛṇoṣy ūtaye // (2.2) Par.?
dabhrebhiś cicchaśīyāṃsaṃ haṃsi vrādhantam ojasā / (3.1) Par.?
sakhibhir ye tve sacā // (3.2) Par.?
vayam indra tve sacā vayaṃ tvābhi nonumaḥ / (4.1) Par.?
asmāṁ asmāṁ id ud ava // (4.2) Par.?
sa naś citrābhir adrivo 'navadyābhir ūtibhiḥ / (5.1) Par.?
anādhṛṣṭābhir ā gahi // (5.2) Par.?
bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ / (6.1) Par.?
yujo vājāya ghṛṣvaye // (6.2) Par.?
tvaṃ hy eka īśiṣa indra vājasya gomataḥ / (7.1) Par.?
sa no yandhi mahīm iṣam // (7.2) Par.?
na tvā varante anyathā yad ditsasi stuto magham / (8.1) Par.?
stotṛbhya indra girvaṇaḥ // (8.2) Par.?
abhi tvā gotamā girānūṣata pra dāvane / (9.1) Par.?
indra vājāya ghṛṣvaye // (9.2) Par.?
pra te vocāma vīryā yā mandasāna ārujaḥ / (10.1) Par.?
puro dāsīr abhītya // (10.2) Par.?
tā te gṛṇanti vedhaso yāni cakartha pauṃsyā / (11.1) Par.?
suteṣv indra girvaṇaḥ // (11.2) Par.?
avīvṛdhanta gotamā indra tve stomavāhasaḥ / (12.1) Par.?
aiṣu dhā vīravad yaśaḥ // (12.2) Par.?
ā
indecl.
∞ idam
l.p.m.
dhā
2. sg., Aor. inj.
root
vīravat
ac.s.n.
yaśas.
ac.s.n.
yac ciddhi śaśvatām asīndra sādhāraṇas tvam / (13.1) Par.?
taṃ tvā vayaṃ havāmahe // (13.2) Par.?
arvācīno vaso bhavāsme su matsvāndhasaḥ / (14.1) Par.?
somānām indra somapāḥ // (14.2) Par.?
asmākaṃ tvā matīnām ā stoma indra yacchatu / (15.1) Par.?
arvāg ā vartayā harī // (15.2) Par.?
puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ / (16.1) Par.?
vadhūyur iva yoṣaṇām // (16.2) Par.?
sahasraṃ vyatīnāṃ yuktānām indram īmahe / (17.1) Par.?
śataṃ somasya khāryaḥ // (17.2) Par.?
sahasrā te śatā vayaṃ gavām ā cyāvayāmasi / (18.1) Par.?
asmatrā rādha etu te // (18.2) Par.?
daśa te kalaśānāṃ hiraṇyānām adhīmahi / (19.1) Par.?
bhūridā asi vṛtrahan // (19.2) Par.?
bhūridā bhūri dehi no mā dabhram bhūry ā bhara / (20.1) Par.?
bhūri ghed indra ditsasi // (20.2) Par.?
bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan / (21.1) Par.?
ā no bhajasva rādhasi // (21.2) Par.?
pra te babhrū vicakṣaṇa śaṃsāmi goṣaṇo napāt / (22.1) Par.?
mābhyāṃ gā anu śiśrathaḥ // (22.2) Par.?
kanīnakeva vidradhe nave drupade arbhake / (23.1) Par.?
babhrū yāmeṣu śobhete // (23.2) Par.?
aram ma usrayāmṇe 'ram anusrayāmṇe / (24.1) Par.?
babhrū yāmeṣv asridhā // (24.2) Par.?
Duration=0.11776304244995 secs.