Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11228
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo yajāti yajāta it sunavac ca pacāti ca / (1.1) Par.?
brahmed indrasya cākanat // (1.2) Par.?
puroᄆāśaṃ yo asmai somaṃ rarata āśiram / (2.1) Par.?
pād it taṃ śakro aṃhasaḥ // (2.2) Par.?
tasya dyumāṁ asad ratho devajūtaḥ sa śūśuvat / (3.1) Par.?
viśvā vanvann amitriyā // (3.2) Par.?
asya prajāvatī gṛhe 'saścantī dive dive / (4.1) Par.?
iᄆā dhenumatī duhe // (4.2) Par.?
yā dampatī samanasā sunuta ā ca dhāvataḥ / (5.1) Par.?
devāso nityayāśirā // (5.2) Par.?
prati prāśavyāṃ itaḥ samyañcā barhir āśāte / (6.1) Par.?
na tā vājeṣu vāyataḥ // (6.2) Par.?
na devānām api hnutaḥ sumatiṃ na jugukṣataḥ / (7.1) Par.?
śravo bṛhad vivāsataḥ // (7.2) Par.?
putriṇā tā kumāriṇā viśvam āyur vy aśnutaḥ / (8.1) Par.?
ubhā hiraṇyapeśasā // (8.2) Par.?
vītihotrā kṛtadvasū daśasyantāmṛtāya kam / (9.1) Par.?
sam ūdho romaśaṃ hato deveṣu kṛṇuto duvaḥ // (9.2) Par.?
ā śarma parvatānāṃ vṛṇīmahe nadīnām / (10.1) Par.?
ā viṣṇoḥ sacābhuvaḥ // (10.2) Par.?
aitu pūṣā rayir bhagaḥ svasti sarvadhātamaḥ / (11.1) Par.?
urur adhvā svastaye // (11.2) Par.?
aramatir anarvaṇo viśvo devasya manasā / (12.1) Par.?
ādityānām aneha it // (12.2) Par.?
yathā no mitro aryamā varuṇaḥ santi gopāḥ / (13.1) Par.?
yathā
indecl.
mad
g.p.a.
mitra
n.s.m.
aryaman
n.s.m.
varuṇa
n.s.m.
as
3. pl., Pre. ind.
gopā,
n.p.m.
← pathin (13.2) [advcl]
sugā ṛtasya panthāḥ // (13.2) Par.?
su
indecl.
∞ 
n.s.m.
ṛta
g.s.n.
pathin.
n.s.m.
root
→ gopā (13.1) [advcl:manner]
agniṃ vaḥ pūrvyaṃ girā devam īᄆe vasūnām / (14.1) Par.?
agni
ac.s.m.
→ priya (14.2) [acl:dpct]
tvad
d.p.a.
pūrvya
ac.s.m.
gir
i.s.f.
deva
ac.s.m.
īḍ
1. sg., Pre. ind.
root
→ sapary (14.2) [advcl]
vasu
g.p.m.
saparyantaḥ purupriyam mitraṃ na kṣetrasādhasam // (14.2) Par.?
sapary
Pre. ind., n.p.m.
← īḍ (14.1) [advcl]
puru
comp.
∞ priya
ac.s.m.
← agni (14.1) [acl]
mitra
ac.s.m.
na
indecl.
makṣū devavato rathaḥ śūro vā pṛtsu kāsucit / (15.1) Par.?
devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat // (15.2) Par.?
na yajamāna riṣyasi na sunvāna na devayo / (16.1) Par.?
devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat // (16.2) Par.?
nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati / (17.1) Par.?
devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat // (17.2) Par.?
asad atra suvīryam uta tyad āśvaśvyam / (18.1) Par.?
devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat // (18.2) Par.?
Duration=0.37439513206482 secs.