Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Ṛbhus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10630
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṃ dhenum īᄆe / (1.1) Par.?
ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ // (1.2) Par.?
yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ / (2.1) Par.?
ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai // (2.2) Par.?
punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā / (3.1) Par.?
te vājo vibhvāṁ ṛbhur indravanto madhupsaraso no 'vantu yajñam // (3.2) Par.?
yat saṃvatsam ṛbhavo gām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan / (4.1) Par.?
yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ // (4.2) Par.?
jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha / (5.1) Par.?
kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ // (5.2) Par.?
satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām / (6.1) Par.?
vibhrājamānāṃś camasāṁ ahevāvenat tvaṣṭā caturo dadṛśvān // (6.2) Par.?
dvādaśa dyūn yad agohyasyātithye raṇann ṛbhavaḥ sasantaḥ / (7.1) Par.?
sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ // (7.2) Par.?
rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām / (8.1) Par.?
ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ // (8.2) Par.?
apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ / (9.1) Par.?
vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā // (9.2) Par.?
ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā / (10.1) Par.?
te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram // (10.2) Par.?
idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ / (11.1) Par.?
te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta // (11.2) Par.?
Duration=0.079691886901855 secs.