Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Ṛbhus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10633
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta / (1.1) Par.?
idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ // (1.2) Par.?
vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam / (2.1) Par.?
saṃ vo madā agmata sam purandhiḥ suvīrām asme rayim erayadhvam // (2.2) Par.?
ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve / (3.1) Par.?
pra vo 'cchā jujuṣāṇāso asthur abhūta viśve agriyota vājāḥ // (3.2) Par.?
abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya / (4.1) Par.?
pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya // (4.2) Par.?
ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ / (5.1) Par.?
ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman // (5.2) Par.?
ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ / (6.1) Par.?
sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ // (6.2) Par.?
sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ / (7.1) Par.?
agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ // (7.2) Par.?
sajoṣasa ādityair mādayadhvaṃ sajoṣasa ṛbhavaḥ parvatebhiḥ / (8.1) Par.?
sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ // (8.2) Par.?
ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā / (9.1) Par.?
ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ // (9.2) Par.?
ye gomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum / (10.1) Par.?
te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti // (10.2) Par.?
nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin / (11.1) Par.?
sam indreṇa madatha sam marudbhiḥ saṃ rājabhī ratnadheyāya devāḥ // (11.2) Par.?
Duration=0.061517000198364 secs.