Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Ṛbhus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10637
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ / (1.1) Par.?
mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha // (1.2) Par.?
rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā / (2.1) Par.?
tāṁ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi // (2.2) Par.?
tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam / (3.1) Par.?
jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha // (3.2) Par.?
ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo gām ariṇīta dhītibhiḥ / (4.1) Par.?
athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam // (4.2) Par.?
ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ / (5.1) Par.?
vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ // (5.2) Par.?
sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ / (6.1) Par.?
sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṁ ṛbhavo yam āviṣuḥ // (6.2) Par.?
śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana / (7.1) Par.?
dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi // (7.2) Par.?
yūyam asmabhyaṃ dhiṣaṇābhyas pari vidvāṃso viśvā naryāṇi bhojanā / (8.1) Par.?
dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ // (8.2) Par.?
iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ / (9.1) Par.?
yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ // (9.2) Par.?
Duration=0.048800945281982 secs.