Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11230
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ / (1.1) Par.?
mad
n.p.a.
gha
indecl.
tvad
ac.s.a.
sutāvat
n.p.m.
root
ap
n.p.f.
na
indecl.
vṛj
PPP, comp.
∞ barhis
n.p.m.
pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate // (1.2) Par.?
pavitra
g.s.n.
pari
indecl.
stotṛ
n.p.m.
ās.
3. pl., Pre. ind.
root
svaranti tvā sute naro vaso nireka ukthinaḥ / (2.1) Par.?
kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ // (2.2) Par.?
kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṃ darṣi sahasriṇam / (3.1) Par.?
piśaṅgarūpam maghavan vicarṣaṇe makṣū gomantam īmahe // (3.2) Par.?
pāhi gāyāndhaso mada indrāya medhyātithe / (4.1) Par.?
yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ // (4.2) Par.?
yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe / (5.1) Par.?
ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhid āritaḥ // (5.2) Par.?
yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ / (6.1) Par.?
vibhūtadyumnaś cyavanaḥ puruṣṭutaḥ kratvā gaur iva śākinaḥ // (6.2) Par.?
ka īṃ veda sute sacā pibantaṃ kad vayo dadhe / (7.1) Par.?
ayaṃ yaḥ puro vibhinatty ojasā mandānaḥ śipry andhasaḥ // (7.2) Par.?
dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe / (8.1) Par.?
nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā // (8.2) Par.?
ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ / (9.1) Par.?
yadi stotur maghavā śṛṇavaddhavaṃ nendro yoṣaty ā gamat // (9.2) Par.?
satyam itthā vṛṣed asi vṛṣajūtir no 'vṛtaḥ / (10.1) Par.?
vṛṣā hy ugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ // (10.2) Par.?
vṛṣaṇas te abhīśavo vṛṣā kaśā hiraṇyayī / (11.1) Par.?
vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṃ śatakrato // (11.2) Par.?
vṛṣā sotā sunotu te vṛṣann ṛjīpinn ā bhara / (12.1) Par.?
vṛṣā dadhanve vṛṣaṇaṃ nadīṣv ā tubhyaṃ sthātar harīṇām // (12.2) Par.?
endra yāhi pītaye madhu śaviṣṭha somyam / (13.1) Par.?
nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ // (13.2) Par.?
vahantu tvā ratheṣṭhām ā harayo rathayujaḥ / (14.1) Par.?
tiraś cid aryaṃ savanāni vṛtrahann anyeṣāṃ yā śatakrato // (14.2) Par.?
asmākam adyāntamaṃ stomaṃ dhiṣva mahāmaha / (15.1) Par.?
asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ // (15.2) Par.?
nahi ṣas tava no mama śāstre anyasya raṇyati / (16.1) Par.?
yo asmān vīra ānayat // (16.2) Par.?
indraś cid ghā tad abravīt striyā aśāsyam manaḥ / (17.1) Par.?
uto aha kratuṃ raghum // (17.2) Par.?
saptī cid ghā madacyutā mithunā vahato ratham / (18.1) Par.?
eved dhūr vṛṣṇa uttarā // (18.2) Par.?
adhaḥ paśyasva mopari saṃtarām pādakau hara / (19.1) Par.?
mā te kaśaplakau dṛśan strī hi brahmā babhūvitha // (19.2) Par.?
Duration=0.30295896530151 secs.