Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10662
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ / (1.1) Par.?
kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ // (1.2) Par.?
ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta / (2.1) Par.?
kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ // (2.2) Par.?
aham indro varuṇas te mahitvorvī gabhīre rajasī sumeke / (3.1) Par.?
tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca // (3.2) Par.?
aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya / (4.1) Par.?
ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma // (4.2) Par.?
māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante / (5.1) Par.?
kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ // (5.2) Par.?
ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam / (6.1) Par.?
yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre // (6.2) Par.?
viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ / (7.1) Par.?
tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṁ ariṇā indra sindhūn // (7.2) Par.?
asmākam atra pitaras ta āsan sapta ṛṣayo daurgahe badhyamāne / (8.1) Par.?
ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam // (8.2) Par.?
purukutsānī hi vām adāśaddhavyebhir indrāvaruṇā namobhiḥ / (9.1) Par.?
athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam // (9.2) Par.?
rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ / (10.1) Par.?
tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm // (10.2) Par.?
Duration=0.030881881713867 secs.