UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11292
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
imaṃ nu māyinaṃ huva indram īśānam ojasā / (1.1)
Par.?
marutvantaṃ na vṛñjase // (1.2)
Par.?
ayam indro marutsakhā vi vṛtrasyābhinacchiraḥ / (2.1)
Par.?
vajreṇa śataparvaṇā // (2.2)
Par.?
vāvṛdhāno marutsakhendro vi vṛtram airayat / (3.1)
Par.?
sṛjan samudriyā apaḥ // (3.2)
Par.?
ayaṃ ha yena vā idaṃ svar marutvatā jitam / (4.1)
Par.?
indreṇa somapītaye // (4.2) Par.?
marutvantam ṛjīṣiṇam ojasvantaṃ virapśinam / (5.1)
Par.?
indraṃ gīrbhir havāmahe // (5.2)
Par.?
indram pratnena manmanā marutvantaṃ havāmahe / (6.1)
Par.?
asya somasya pītaye // (6.2)
Par.?
marutvāṁ indra mīḍhvaḥ pibā somaṃ śatakrato / (7.1)
Par.?
asmin yajñe puruṣṭuta // (7.2)
Par.?
tubhyed indra marutvate sutāḥ somāso adrivaḥ / (8.1)
Par.?
hṛdā hūyanta ukthinaḥ // (8.2)
Par.?
pibed indra marutsakhā sutaṃ somaṃ diviṣṭiṣu / (9.1)
Par.?
vajraṃ śiśāna ojasā // (9.2)
Par.?
uttiṣṭhann ojasā saha pītvī śipre avepayaḥ / (10.1)
Par.?
somam indra camū sutam // (10.2)
Par.?
anu tvā rodasī ubhe krakṣamāṇam akṛpetām / (11.1)
Par.?
indra yad dasyuhābhavaḥ // (11.2)
Par.?
vācam aṣṭāpadīm ahaṃ navasraktim ṛtaspṛśam / (12.1)
Par.?
indrāt pari tanvam mame // (12.2)
Par.?
Duration=0.10146808624268 secs.