Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 11163
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pibā sutasya rasino matsvā na indra gomataḥ / (1.1) Par.?
āpir no bodhi sadhamādyo vṛdhe 'smāṁ avantu te dhiyaḥ // (1.2) Par.?
bhūyāma te sumatau vājino vayam mā na star abhimātaye / (2.1) Par.?
asmāñ citrābhir avatād abhiṣṭibhir ā naḥ sumneṣu yāmaya // (2.2) Par.?
imā u tvā purūvaso giro vardhantu yā mama / (3.1) Par.?
pāvakavarṇāḥ śucayo vipaścito 'bhi stomair anūṣata // (3.2) Par.?
ayaṃ sahasram ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe / (4.1) Par.?
satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye // (4.2) Par.?
indram id devatātaya indram prayaty adhvare / (5.1) Par.?
indraṃ samīke vanino havāmaha indraṃ dhanasya sātaye // (5.2) Par.?
indro mahnā rodasī paprathacchava indraḥ sūryam arocayat / (6.1) Par.?
indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ // (6.2) Par.?
abhi tvā pūrvapītaya indra stomebhir āyavaḥ / (7.1) Par.?
samīcīnāsa ṛbhavaḥ sam asvaran rudrā gṛṇanta pūrvyam // (7.2) Par.?
asyed indro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi / (8.1) Par.?
adyā tam asya mahimānam āyavo 'nu ṣṭuvanti pūrvathā // (8.2) Par.?
tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye / (9.1) Par.?
yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha // (9.2) Par.?
yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ / (10.1) Par.?
sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīr anucakrade // (10.2) Par.?
śagdhī na indra yat tvā rayiṃ yāmi suvīryam / (11.1) Par.?
śagdhi vājāya prathamaṃ siṣāsate śagdhi stomāya pūrvya // (11.2) Par.?
śagdhī no asya yaddha pauram āvitha dhiya indra siṣāsataḥ / (12.1) Par.?
śagdhi yathā ruśamaṃ śyāvakaṃ kṛpam indra prāvaḥ svarṇaram // (12.2) Par.?
kan navyo atasīnāṃ turo gṛṇīta martyaḥ / (13.1) Par.?
nahī nv asya mahimānam indriyaṃ svar gṛṇanta ānaśuḥ // (13.2) Par.?
kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate / (14.1) Par.?
kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ // (14.2) Par.?
ud u tye madhumattamā gira stomāsa īrate / (15.1) Par.?
satrājito dhanasā akṣitotayo vājayanto rathā iva // (15.2) Par.?
kaṇvā iva bhṛgavaḥ sūryā iva viśvam iddhītam ānaśuḥ / (16.1) Par.?
indraṃ stomebhir mahayanta āyavaḥ priyamedhāso asvaran // (16.2) Par.?
yukṣvā hi vṛtrahantama harī indra parāvataḥ / (17.1) Par.?
arvācīno maghavan somapītaya ugra ṛṣvebhir ā gahi // (17.2) Par.?
ime hi te kāravo vāvaśur dhiyā viprāso medhasātaye / (18.1) Par.?
sa tvaṃ no maghavann indra girvaṇo veno na śṛṇudhī havam // (18.2) Par.?
nir indra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ / (19.1) Par.?
nir arbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ // (19.2) Par.?
nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ / (20.1) Par.?
nir antarikṣād adhamo mahām ahiṃ kṛṣe tad indra pauṃsyam // (20.2) Par.?
yam me dur indro marutaḥ pākasthāmā kaurayāṇaḥ / (21.1) Par.?
viśveṣāṃ tmanā śobhiṣṭham upeva divi dhāvamānam // (21.2) Par.?
rohitam me pākasthāmā sudhuraṃ kakṣyaprām / (22.1) Par.?
adād rāyo vibodhanam // (22.2) Par.?
yasmā anye daśa prati dhuraṃ vahanti vahnayaḥ / (23.1) Par.?
astaṃ vayo na tugryam // (23.2) Par.?
ātmā pitus tanūr vāsa ojodā abhyañjanam / (24.1) Par.?
turīyam id rohitasya pākasthāmānam bhojaṃ dātāram abravam // (24.2) Par.?
Duration=0.097791910171509 secs.