Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vāta, Vāyu, wind

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10675
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vihi hotrā avītā vipo na rāyo aryaḥ / (1.1) Par.?
vāyav ā candreṇa rathena yāhi sutasya pītaye // (1.2) Par.?
niryuvāṇo aśastīr niyutvāṁ indrasārathiḥ / (2.1) Par.?
vāyav ā candreṇa rathena yāhi sutasya pītaye // (2.2) Par.?
anu kṛṣṇe vasudhitī yemāte viśvapeśasā / (3.1) Par.?
vāyav ā candreṇa rathena yāhi sutasya pītaye // (3.2) Par.?
vahantu tvā manoyujo yuktāso navatir nava / (4.1) Par.?
vāyav ā candreṇa rathena yāhi sutasya pītaye // (4.2) Par.?
vāyo śataṃ harīṇāṃ yuvasva poṣyāṇām / (5.1) Par.?
uta vā te sahasriṇo ratha ā yātu pājasā // (5.2) Par.?
Duration=0.021152973175049 secs.