UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11236
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnim astoṣy ṛgmiyam agnim īᄆā yajadhyai / (1.1)
Par.?
agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same // (1.2)
Par.?
ny agne navyasā vacas tanūṣu śaṃsam eṣām / (2.1)
Par.?
ny arātī rarāvṇāṃ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same // (2.2)
Par.?
agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani / (3.1)
Par.?
sa deveṣu pra cikiddhi tvaṃ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same // (3.2)
Par.?
tat tad agnir vayo dadhe yathā yathā kṛpaṇyati / (4.1)
Par.?
ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same // (4.2)
Par.?
sa ciketa sahīyasāgniś citreṇa karmaṇā / (5.1)
Par.?
sa hotā śaśvatīnāṃ dakṣiṇābhir abhīvṛta inoti ca pratīvyaṃ nabhantām anyake same // (5.2)
Par.?
agnir jātā devānām agnir veda martānām apīcyam / (6.1) Par.?
agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same // (6.2)
Par.?
agnir deveṣu saṃvasuḥ sa vikṣu yajñiyāsv ā / (7.1)
Par.?
sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same // (7.2)
Par.?
yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu / (8.1)
Par.?
tam āganma tripastyam mandhātur dasyuhantamam agniṃ yajñeṣu pūrvyaṃ nabhantām anyake same // (8.2)
Par.?
agnis trīṇi tridhātūny ā kṣeti vidathā kaviḥ / (9.1)
Par.?
sa trīṃr ekādaśāṁ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same // (9.2)
Par.?
tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi / (10.1)
Par.?
tvām āpaḥ parisrutaḥ pari yanti svasetavo nabhantām anyake same // (10.2)
Par.?
Duration=0.16735792160034 secs.