Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bṛhaspati

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10677
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa / (1.1) Par.?
tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam // (1.2) Par.?
dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre / (2.1) Par.?
pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim // (2.2) Par.?
bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ / (3.1) Par.?
tubhyaṃ khātā avatā adridugdhā madhva ścotanty abhito virapśam // (3.2) Par.?
bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman / (4.1) Par.?
saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi // (4.2) Par.?
sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa / (5.1) Par.?
bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat // (5.2) Par.?
evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ / (6.1) Par.?
bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām // (6.2) Par.?
sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇa / (7.1) Par.?
bṛhaspatiṃ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam // (7.2) Par.?
sa it kṣeti sudhita okasi sve tasmā iᄆā pinvate viśvadānīm / (8.1) Par.?
tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti // (8.2) Par.?
apratīto jayati saṃ dhanāni pratijanyāny uta yā sajanyā / (9.1) Par.?
avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ // (9.2) Par.?
indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū / (10.1) Par.?
ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam // (10.2) Par.?
bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme / (11.1) Par.?
aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ // (11.2) Par.?
Duration=0.070605993270874 secs.