Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11298
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā pra drava parāvato 'rvāvataś ca vṛtrahan / (1.1) Par.?
madhvaḥ prati prabharmaṇi // (1.2) Par.?
tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ / (2.1) Par.?
pibā dadhṛg yathociṣe // (2.2) Par.?

2. sg., Pre. imp.
root
dadhṛṣ
ac.s.n.
yathā
indecl.
∞ uc.
2. sg., Perf.
iṣā mandasvād u te 'raṃ varāya manyave / (3.1) Par.?
bhuvat ta indra śaṃ hṛde // (3.2) Par.?
ā tv aśatrav ā gahi ny ukthāni ca hūyase / (4.1) Par.?
upame rocane divaḥ // (4.2) Par.?
tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam / (5.1) Par.?
pra soma indra hūyate // (5.2) Par.?
indra śrudhi su me havam asme sutasya gomataḥ / (6.1) Par.?
vi pītiṃ tṛptim aśnuhi // (6.2) Par.?
ya indra camaseṣv ā somaś camūṣu te sutaḥ / (7.1) Par.?
pibed asya tvam īśiṣe // (7.2) Par.?
yo apsu candramā iva somaś camūṣu dadṛśe / (8.1) Par.?
pibed asya tvam īśiṣe // (8.2) Par.?
yaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam / (9.1) Par.?
pibed asya tvam īśiṣe // (9.2) Par.?
Duration=0.076695203781128 secs.