Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10683
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ / (1.1) Par.?
sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ // (1.2) Par.?
pra ye dhāmāni pūrvyāṇy arcān vi yad ucchān viyotāro amūrāḥ / (2.1) Par.?
vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ // (2.2) Par.?
pra pastyām aditiṃ sindhum arkaiḥ svastim īᄆe sakhyāya devīm / (3.1) Par.?
ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe // (3.2) Par.?
vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ gātum agniḥ / (4.1) Par.?
indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham // (4.2) Par.?
ā parvatasya marutām avāṃsi devasya trātur avri bhagasya / (5.1) Par.?
pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet // (5.2) Par.?
nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ / (6.1) Par.?
nu
indecl.
rodas
v.d.n.
ahi
i.s.m.
budhnya
i.s.m.
stu
3. sg., Pre. opt.
root
devī
v.d.f.
apya
i.p.m.
iṣ.
PPP, i.p.m.
samudraṃ na saṃcaraṇe saniṣyavo gharmasvaraso nadyo apa vran // (6.2) Par.?
samudra
ac.s.m.
na
indecl.
saniṣyu
n.p.m.
gharma
comp.
∞ svaras
ac.p.f.
nadī
ac.p.f.
apa
indecl.
vṛ.
3. pl., Aor. inj.
root
devair no devy aditir ni pātu devas trātā trāyatām aprayucchan / (7.1) Par.?
nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ // (7.2) Par.?
agnir īśe vasavyasyāgnir mahaḥ saubhagasya / (8.1) Par.?
tāny asmabhyaṃ rāsate // (8.2) Par.?
uṣo maghony ā vaha sūnṛte vāryā puru / (9.1) Par.?
asmabhyaṃ vājinīvati // (9.2) Par.?
tat su naḥ savitā bhago varuṇo mitro aryamā / (10.1) Par.?
indro no rādhasā gamat // (10.2) Par.?
Duration=0.05538010597229 secs.