UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11302
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ / (1.1)
Par.?
tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam // (1.2)
Par.?
kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathur vasyaiṣṭaye / (2.1) Par.?
tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam // (2.2)
Par.?
yuvaṃ hi ṣmā purubhujemam edhatuṃ viṣṇāpve dadathur vasyaiṣṭaye / (3.1)
Par.?
tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam // (3.2)
Par.?
uta tyaṃ vīraṃ dhanasām ṛjīṣiṇaṃ dūre cit santam avase havāmahe / (4.1)
Par.?
yasya svādiṣṭhā sumatiḥ pitur yathā mā no vi yauṣṭaṃ sakhyā mumocatam // (4.2)
Par.?
ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe / (5.1)
Par.?
ṛtaṃ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṃ sakhyā mumocatam // (5.2)
Par.?
Duration=0.078197002410889 secs.