Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dyāvāpṛthivī, heaven and earth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10684
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ / (1.1) Par.?
yat sīṃ variṣṭhe bṛhatī viminvan ruvaddhokṣā paprathānebhir evaiḥ // (1.2) Par.?
devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe / (2.1) Par.?
ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ // (2.2) Par.?
sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna / (3.1) Par.?
urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat // (3.2) Par.?
nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ / (4.1) Par.?
urūcī viśve yajate ni pātaṃ dhiyā syāma rathyaḥ sadāsāḥ // (4.2) Par.?
pra vām mahi dyavī abhy upastutim bharāmahe / (5.1) Par.?
śucī upa praśastaye // (5.2) Par.?
punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ / (6.1) Par.?
ūhyāthe sanād ṛtam // (6.2) Par.?
mahī mitrasya sādhathas tarantī pipratī ṛtam / (7.1) Par.?
pari yajñaṃ ni ṣedathuḥ // (7.2) Par.?
Duration=0.022754907608032 secs.