UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11303
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dyumnī vāṃ stomo aśvinā krivir na seka ā gatam / (1.1)
Par.?
madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāv iveriṇe // (1.2)
Par.?
pibataṃ gharmam madhumantam aśvinā barhiḥ sīdataṃ narā / (2.1)
Par.?
tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ // (2.2)
Par.?
ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata / (3.1)
Par.?
tā vartir yātam upa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu // (3.2) Par.?
pibataṃ somam madhumantam aśvinā barhiḥ sīdataṃ sumat / (4.1)
Par.?
tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam // (4.2)
Par.?
ā nūnaṃ yātam aśvināśvebhiḥ pruṣitapsubhiḥ / (5.1)
Par.?
dasrā hiraṇyavartanī śubhas patī pātaṃ somam ṛtāvṛdhā // (5.2)
Par.?
vayaṃ hi vāṃ havāmahe vipanyavo viprāso vājasātaye / (6.1)
Par.?
tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam // (6.2)
Par.?
Duration=0.090418815612793 secs.