Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10188
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kumāram mātā yuvatiḥ samubdhaṃ guhā bibharti na dadāti pitre / (1.1) Par.?
anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau // (1.2) Par.?
kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna / (2.1) Par.?
pūrvīr hi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā // (2.2) Par.?
hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam / (3.1) Par.?
dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ // (3.2) Par.?
kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam / (4.1) Par.?
na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti // (4.2) Par.?
ke me maryakaṃ vi yavanta gobhir na yeṣāṃ gopā araṇaś cid āsa / (5.1) Par.?
ya īṃ jagṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān // (5.2) Par.?
vasāṃ rājānaṃ vasatiṃ janānām arātayo ni dadhur martyeṣu / (6.1) Par.?
brahmāṇy atrer ava taṃ sṛjantu ninditāro nindyāso bhavantu // (6.2) Par.?
śunaś cicchepaṃ niditaṃ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ / (7.1) Par.?
evāsmad agne vi mumugdhi pāśān hotaś cikitva iha tū niṣadya // (7.2) Par.?
hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca / (8.1) Par.?
indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām // (8.2) Par.?
vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā / (9.1) Par.?
prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe // (9.2) Par.?
uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u / (10.1) Par.?
made cid asya pra rujanti bhāmā na varante paribādho adevīḥ // (10.2) Par.?
etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam / (11.1) Par.?
etad
ac.s.m.
tvad
d.s.a.
stoma
ac.s.m.
tuvi
comp.
∞ jan
PPP, v.s.m.
vipra
n.s.m.
ratha
ac.s.m.
na
indecl.
dhīra
n.s.m.
su
indecl.
∞ apas
n.s.m.
takṣ.
1. sg., Impf.
yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema // (11.2) Par.?
yadi
indecl.
∞ id
indecl.
agni
v.s.m.
prati
indecl.
tvad
n.s.a.
deva
v.s.m.
hary,
2. sg., Pre. sub.
svarvat
ac.p.f.
ap
ac.p.f.
idam
i.s.m.
ji.
1. pl., Pre. opt.
root
tuvigrīvo vṛṣabho vāvṛdhāno 'śatrv aryaḥ sam ajāti vedaḥ / (12.1) Par.?
itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat // (12.2) Par.?
Duration=0.052673101425171 secs.