Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10190
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan / (1.1) Par.?
tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām // (1.2) Par.?
havyavāᄆ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme / (2.1) Par.?
sugārhapatyāḥ sam iṣo didīhy asmadryak sam mimīhi śravāṃsi // (2.2) Par.?
viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham agnim / (3.1) Par.?
ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi // (3.2) Par.?
juṣasvāgna iᄆayā sajoṣā yatamāno raśmibhiḥ sūryasya / (4.1) Par.?
juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi // (4.2) Par.?
juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān / (5.1) Par.?
viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni // (5.2) Par.?
vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai / (6.1) Par.?
vadha
i.s.m.
dasyu
ac.s.m.
pra
indecl.
hi
indecl.
cātay,
2. sg., Pre. imp.
root
vayas
ac.s.n.
kṛ
Pre. ind., n.s.m.
tanū
d.s.f.
sva.
d.s.f.
piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān // (6.2) Par.?
pṛ
2. sg., Pre. ind.
yat
indecl.
sahas
g.s.n.
putra
v.s.m.
deva,
ac.p.m.
tad
n.s.m.
agni
v.s.m.

2. sg., Pre. imp.
root
nṛtama
v.s.m.
vāja
l.s.m.
mad.
ac.p.a.
vayaṃ te agna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce / (7.1) Par.?
asme rayiṃ viśvavāraṃ sam invāsme viśvāni draviṇāni dhehi // (7.2) Par.?
asmākam agne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam / (8.1) Par.?
vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi // (8.2) Par.?
viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi / (9.1) Par.?
viśva
ac.p.n.
mad
ac.p.a.
durgaha
ac.p.n.
sindhu
ac.s.f.
na
indecl.
nau
i.s.f.
durita
ac.p.n.
∞ ati
indecl.
pṛ.
2. sg., Aor. inj.
root
agne atrivan namasā gṛṇāno 'smākam bodhy avitā tanūnām // (9.2) Par.?
agni
v.s.m.
atri
comp.
∞ vat
indecl.
namas
i.s.n.
gṛ
Pre. ind., n.s.m.
mad
g.p.a.
bhū
2. sg., Aor. imp.
root
av
3. sg., periphr. fut.
tanū.
g.p.f.
yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi / (10.1) Par.?
yad
n.s.m.
tvad
ac.s.a.
hṛd
i.s.n.
kīrin
i.s.n.
man
Pre. ind., n.s.m.
amartya
ac.s.m.
martya
n.s.m.
johav,
1. sg., Pre. ind.
← aś (10.2) [csubj]
jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām // (10.2) Par.?
yaśas
ac.s.n.
mad
l.p.a.
dhā.
2. sg., Pre. imp.
prajā
i.p.f.
agni
v.s.m.
amṛta
comp.
∞ tva
ac.s.n.
.
1. sg., Aor. Opt.
root
→ johav (10.1) [csubj]
yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam / (11.1) Par.?
aśvinaṃ sa putriṇaṃ vīravantaṃ gomantaṃ rayiṃ naśate svasti // (11.2) Par.?
Duration=0.069983959197998 secs.