Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10193
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye / (1.1) Par.?
varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate // (1.2) Par.?
kutrā cid yasya samṛtau raṇvā naro nṛṣadane / (2.1) Par.?
arhantaś cid yam indhate saṃjanayanti jantavaḥ // (2.2) Par.?
saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām / (3.1) Par.?
uta dyumnasya śavasa ṛtasya raśmim ā dade // (3.2) Par.?
sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate / (4.1) Par.?
pāvako yad vanaspatīn pra smā mināty ajaraḥ // (4.2) Par.?
ava sma yasya veṣaṇe svedam pathiṣu juhvati / (5.1) Par.?
abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ // (5.2) Par.?
yam martyaḥ puruspṛhaṃ vidad viśvasya dhāyase / (6.1) Par.?
pra svādanam pitūnām astatātiṃ cid āyave // (6.2) Par.?
sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ / (7.1) Par.?
hiriśmaśruḥ śucidann ṛbhur anibhṛṣṭataviṣiḥ // (7.2) Par.?
śuciḥ ṣma yasmā atrivat pra svadhitīva rīyate / (8.1) Par.?
suṣūr asūta mātā krāṇā yad ānaśe bhagam // (8.2) Par.?
ā yas te sarpirāsute 'gne śam asti dhāyase / (9.1) Par.?
aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ // (9.2) Par.?
iti cin manyum adhrijas tvādātam ā paśuṃ dade / (10.1) Par.?
ād agne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn // (10.2) Par.?
Duration=0.047027111053467 secs.