UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11318
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gaur dhayati marutāṃ śravasyur mātā maghonām / (1.1)
Par.?
yuktā vahnī rathānām // (1.2)
Par.?
yasyā devā upasthe vratā viśve dhārayante / (2.1)
Par.?
sūryāmāsā dṛśe kam // (2.2)
Par.?
tat su no viśve arya ā sadā gṛṇanti kāravaḥ / (3.1)
Par.?
marutaḥ somapītaye // (3.2) Par.?
asti somo ayaṃ sutaḥ pibanty asya marutaḥ / (4.1)
Par.?
uta svarājo aśvinā // (4.2)
Par.?
pibanti mitro aryamā tanā pūtasya varuṇaḥ / (5.1)
Par.?
triṣadhasthasya jāvataḥ // (5.2)
Par.?
uto nv asya joṣam āṃ indraḥ sutasya gomataḥ / (6.1)
Par.?
prātar hoteva matsati // (6.2)
Par.?
kad atviṣanta sūrayas tira āpa iva sridhaḥ / (7.1)
Par.?
arṣanti pūtadakṣasaḥ // (7.2)
Par.?
kad vo adya mahānāṃ devānām avo vṛṇe / (8.1)
Par.?
tmanā ca dasmavarcasām // (8.2)
Par.?
ā ye viśvā pārthivāni paprathan rocanā divaḥ / (9.1)
Par.?
marutaḥ somapītaye // (9.2)
Par.?
tyān nu pūtadakṣaso divo vo maruto huve / (10.1)
Par.?
asya somasya pītaye // (10.2)
Par.?
tyān nu ye vi rodasī tastabhur maruto huve / (11.1)
Par.?
asya somasya pītaye // (11.2)
Par.?
tyaṃ nu mārutaṃ gaṇaṃ giriṣṭhāṃ vṛṣaṇaṃ huve / (12.1)
Par.?
asya somasya pītaye // (12.2)
Par.?
Duration=0.06741189956665 secs.