Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10194
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta / (1.1) Par.?
puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ gṛhapatiṃ vareṇyam // (1.2) Par.?
tvām agne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ gṛhapatiṃ ni ṣedire / (2.1) Par.?
bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam // (2.2) Par.?
tvām agne mānuṣīr īᄆate viśo hotrāvidaṃ viviciṃ ratnadhātamam / (3.1) Par.?
guhā santaṃ subhaga viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam // (3.2) Par.?
tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima / (4.1) Par.?
sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ // (4.2) Par.?
tvam agne pururūpo viśe viśe vayo dadhāsi pratnathā puruṣṭuta / (5.1) Par.?
purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe // (5.2) Par.?
tvām agne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam / (6.1) Par.?
urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati // (6.2) Par.?
tvām agne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire / (7.1) Par.?
sa vāvṛdhāna oṣadhībhir ukṣito 'bhi jrayāṃsi pārthivā vi tiṣṭhase // (7.2) Par.?
Duration=0.036756992340088 secs.