Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10223
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo / (1.1) Par.?
pra no rāyā parīṇasā ratsi vājāya panthām // (1.2) Par.?
tvaṃ no agne adbhuta kratvā dakṣasya maṃhanā / (2.1) Par.?
tvad
n.s.a.
← yajñiya (2.2) [nsubj]
mad
d.p.a.
agni
v.s.m.
← yajñiya (2.2) [vocative]
adbhuta
v.s.m.
kratu
i.s.m.
← yajñiya (2.2) [obl]
dakṣa
g.s.m.
maṃhanā,
i.s.f.
tve asuryam āruhat krāṇā mitro na yajñiyaḥ // (2.2) Par.?
tvad
l.s.a.
asurya
n.s.n.
āruh,
3. sg., Impf.
krāṇā
indecl.
mitra
n.s.m.
na
indecl.
yajñiya.
n.s.m.
root
→ tvad (2.1) [nsubj]
→ agni (2.1) [vocative]
→ kratu (2.1) [obl]
tvaṃ no agna eṣāṃ gayam puṣṭiṃ ca vardhaya / (3.1) Par.?
ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ // (3.2) Par.?
ye agne candra te giraḥ śumbhanty aśvarādhasaḥ / (4.1) Par.?
śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā // (4.2) Par.?
tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā / (5.1) Par.?
tvad
g.s.a.
tya
n.p.m.
agni
v.s.m.
arci
n.p.m.
bhrāj
Pre. ind., n.p.m.
i
3. pl., Pre. ind.
root
→ vidyut (5.2) [obl:manner]
parijmāno na vidyutaḥ svāno ratho na vājayuḥ // (5.2) Par.?
parijman
n.p.f.
na
indecl.
vidyut.
n.p.f.
← i (5.1) [obl]
svāna
n.s.m.
ratha
n.s.m.
root
na
indecl.
vājayu.
n.s.m.
nū no agna ūtaye sabādhasaś ca rātaye / (6.1) Par.?
asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi // (6.2) Par.?
tvaṃ no agne aṅgira stuta stavāna ā bhara / (7.1) Par.?
hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe // (7.2) Par.?
Duration=0.033159971237183 secs.