Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): against bad dreams, Ādityas
Show parallels Show headlines
Use dependency labeler
Chapter id: 11244
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mahi vo mahatām avo varuṇa mitra dāśuṣe / (1.1) Par.?
yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ // (1.2) Par.?
vidā devā aghānām ādityāso apākṛtim / (2.1) Par.?
pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ // (2.2) Par.?
vy asme adhi śarma tat pakṣā vayo na yantana / (3.1) Par.?
viśvāni viśvavedaso varūthyā manāmahe 'nehaso va ūtayaḥ suūtayo va ūtayaḥ // (3.2) Par.?
yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ / (4.1) Par.?
manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ // (4.2) Par.?
pari ṇo vṛṇajann aghā durgāṇi rathyo yathā / (5.1) Par.?
syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ // (5.2) Par.?
parihvṛted anā jano yuṣmādattasya vāyati / (6.1) Par.?
devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ // (6.2) Par.?
na taṃ tigmaṃ cana tyajo na drāsad abhi taṃ guru / (7.1) Par.?
yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ // (7.2) Par.?
yuṣme devā api ṣmasi yudhyanta iva varmasu / (8.1) Par.?
yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ // (8.2) Par.?
aditir na uruṣyatv aditiḥ śarma yacchatu / (9.1) Par.?
mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ // (9.2) Par.?
yad devāḥ śarma śaraṇaṃ yad bhadraṃ yad anāturam / (10.1) Par.?
tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ // (10.2) Par.?
ādityā ava hi khyatādhi kūlād iva spaśaḥ / (11.1) Par.?
sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ // (11.2) Par.?
neha bhadraṃ rakṣasvine nāvayai nopayā uta / (12.1) Par.?
gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ // (12.2) Par.?
yad āvir yad apīcyaṃ devāso asti duṣkṛtam / (13.1) Par.?
trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ // (13.2) Par.?
yac ca goṣu duṣṣvapnyaṃ yac cāsme duhitar divaḥ / (14.1) Par.?
tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ // (14.2) Par.?
niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitar divaḥ / (15.1) Par.?
trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ // (15.2) Par.?
tadannāya tadapase tam bhāgam upaseduṣe / (16.1) Par.?
tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ // (16.2) Par.?
yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi / (17.1) Par.?
evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ // (17.2) Par.?
ajaiṣmādyāsanāma cābhūmānāgaso vayam / (18.1) Par.?
uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ // (18.2) Par.?
Duration=0.36820292472839 secs.