Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10224
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase / (1.1) Par.?
ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ // (1.2) Par.?
yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire / (2.1) Par.?
indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ // (2.2) Par.?
asaṃmṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ / (3.1) Par.?
ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ // (3.2) Par.?
agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe gṛhe / (4.1) Par.?
agnir dūto abhavaddhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum // (4.2) Par.?
tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde / (5.1) Par.?
tvad
d.s.a.
∞ idam
n.s.n.
agni
v.s.m.
vacas.
n.s.n.
root
tvad
d.s.a.
manīṣā
n.s.f.
idam
n.s.f.
as
3. sg., Pre. imp.
śam
indecl.
hṛd.
d.s.n.
tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca // (5.2) Par.?
tvad
ac.s.a.
gir
n.p.f.
sindhu
ac.s.m.
iva
indecl.
∞ avani
n.p.f.
mahī
n.p.f.
ā
indecl.
pṛṇ,
3. pl., Pre. ind.
root
śavas
i.s.n.
vardhay
3. pl., Pre. ind.
ca.
indecl.
tvām agne aṅgiraso guhā hitam anv avindañchiśriyāṇaṃ vane vane / (6.1) Par.?
tvad
ac.s.a.
agni
v.s.m.
aṅgiras
n.p.m.
guhā
indecl.
dhā
PPP, ac.s.m.
anu
indecl.
vid
3. pl., Impf.
root
∞ śri
Perf., ac.s.m.
vana
l.s.n.
vana.
l.s.n.
sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ // (6.2) Par.?
tad
n.s.m.
jan
2. sg., Pre. ind.
root
math
Ind. pass., n.s.m.
sahas
n.s.n.
mahat.
n.s.n.
tvad
ac.s.a.
ah
3. pl., Perf.
root
sahas
g.s.n.
putra
ac.s.m.
aṅgiras.
v.s.m.
Duration=0.032323122024536 secs.